बडवाकृत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बडवाकृ(हृ)त¦ न॰ बडवया दास्या कृतः (हृतः) वा। दास-भेदे
“भक्तदासञ्च विज्ञेयस्तथैव बडवाकृ(हृ)तः” स्मृतिः।

"https://sa.wiktionary.org/w/index.php?title=बडवाकृत&oldid=379288" इत्यस्माद् प्रतिप्राप्तम्