बदरिकाश्रम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बदरिकाश्रमः, पुं, क्ली, (बदरिकाचिह्नित आश्रमः ।) तीर्थविशेषः । (असौ च हिमालयपर्व्वतैकदेशे श्रीनगरसमीपे अलकनन्दानद्याः पश्चिमस्थतीरे अवस्थितः ।) स तु नारायणस्य व्यासस्य चाश्रमः । यथा, महाभारते । ३ धौम्यतीर्थ- यात्रापर्व्वणि ९० । २३ -- ३३ । “नारायणो विभुर्विष्णुः शाश्वतः पुरुषोत्तमः । तस्यातियशसः पुण्यां विशालां वदरीमनु ॥ आश्रमः ख्यायते पुण्यस्त्रिषु लोकेषु विश्रुतः । उष्णतोयवहा गङ्गा शीततोयवहा पुरा ॥ सुवर्णसिकता राजन् ! विशालां वदरीमनु । ऋषयो यत्र देवाश्च महाभागा महौजसः ॥ प्ताप्य नित्यं नमस्यन्ति नारायणमजं विभुम् । यत्र नारायणो देवः परमात्मा सनातनः ॥ तत्र कृत्स्नं जगत् पार्य ! तीर्थान्यायतनानि च । तत् पुण्यं तत् परं ब्रह्म तत्तीर्थं तत्तपोवनम् ॥ तत् परं परमं दैवं भूतानां परमीश्वरम् । शाश्वतं परमञ्चैव धातारं परमं पदम् ॥ यं विदित्वा न शोचन्ति विद्वांसः शास्त्रदृष्टयः । तत्र देवषंयः सिद्धाः सर्व्वे चैव तपोधनाः ॥ आदिदेवो महायोगी यत्रास्ते मधुसूदनः । पुण्यानामपि तत् पुण्यं तत्र ते संशयोऽस्तु मा ॥ एतानि राजन् ! पुण्यानि पृथिव्यां पृथिवीपते ! । कीर्त्तितानि नरश्रेष्ठ ! तीर्थान्यायतनानि च ॥ एतानि वसुभिः साध्यैरादित्यैर्मरुदश्विभिः । ऋषिभिर्ब्रह्मकल्पैश्च सेवितानि महात्मभिः ॥ चरन्नेतानि कौन्तेय ! सहितैर्ब्रह्मवादिभिः । भ्रातृभिश्च महाभागैरुत्कण्ठां विहरिष्यसि ॥” (तथा च भागवते । ७ । ११ । ६ । “योऽवतीर्य्यात्मनोऽंशेन दाक्षायण्यान्तु धर्म्मतः । लोकानां स्वस्तयेऽध्यास्ते तपो बदरिकाश्रमे ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब(व)दरिकाश्रम¦ पु॰ न॰। वदरी + स्वार्थे क तस्याः स-मीपे तच्चिह्नितोवाश्रमः। तीर्थविशेषे। ब(व)दरोशैली-ऽप्यत्र। भा॰ व॰

९२ अ॰ दृश्यम्। बदरिकावनमप्यत्रतच्च हिमालयपर्वतैकदेशे श्रीनगराख्यदेशसमीपे अलक-नन्दानदीपश्चिमभागै स्थितम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बदरिकाश्रम¦ m. (-मः) The hermitage at Badarika
4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बदरिकाश्रम/ बदरिका m. N. of a hermitage(See. above )

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BADARIKĀŚRAMA : (BADARYĀŚRAMA). A very holy place in the Himālayas. It was here that Nara and Nārāyaṇa did penance for thousands of years and the Purāṇas, therefore, give it a very prominent place in them.


_______________________________
*1st word in left half of page 97 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=बदरिकाश्रम&oldid=503076" इत्यस्माद् प्रतिप्राप्तम्