बद्धशिख

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बद्धशिखः, त्रि, (बद्धा शिखा चूडा यस्येति ।) शिशुः । इति मेदिनी । खे, १५ ॥ शिखाबन्धन- विशिष्टः । यथा, प्रायश्चित्ततत्त्वधृतवचनम् । “सदोपवीतिना भाव्यं सदा बद्धशिखेन तु । विशिखो व्युपवीतश्च यत् करोति न तत् कृतम् ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बद्धशिख¦ त्रि॰ बद्धा शिखा येन यस्या वा।
“सदोपवीतेनभाव्यं सदा बद्धशिखेन च” प्रा॰ त॰ उक्ते

१ शिखावन्धन-युक्ते

२ उच्चटायां स्त्री मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बद्धशिख¦ mfn. (-खः-खा-खं) Young, a pupil, a child, one whose hair has not been shaven. f. (-खा) A sort of pungent root, a kind of garlic. E. बद्ध tied, and शिखा a creast or lock of hair, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बद्धशिख/ बद्ध--शिख mfn. having the hair bound up (into a knot on the crown of the head) L.

बद्धशिख/ बद्ध--शिख mfn. not yet tonsured i.e. young L.

"https://sa.wiktionary.org/w/index.php?title=बद्धशिख&oldid=379830" इत्यस्माद् प्रतिप्राप्तम्