बद्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बद्वम् [badvam], A large number (according to Sāyaṇa 1 kotis, others 1, millions; 1384 according to Bhāg. com.9.2.26).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बद्व n. (once m.) a large number , multitude( Sa1y. , " 100 कोटिs " ; others " 10 ,000 millions " BhP. Sch. " the number 13 ,084 ") Br. MBh. BhP.

"https://sa.wiktionary.org/w/index.php?title=बद्व&oldid=379929" इत्यस्माद् प्रतिप्राप्तम्