बलात्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलात्, व्य, (बलमततीति । बल + अत् + क्विप् ।) हठात् । बलादिति निपातो हठार्थे इति स्वामी । इत्यमरटीकायां भरतः ॥ यथा, -- “बलात् संदूषयेद्यस्तु परभार्य्यां नरः क्वचित् । वधदण्डो भवेत्तस्य नापराधो भवेत् स्त्रियाः ॥” इति मात्स्ये २०१ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलात्¦ अव्य॰ बलं सामर्थ्यं कारणत्वेनातति अत--क्विप्। हठादित्यर्थे। पञ्चग्मन्तबलशब्देनास्य न गतार्थता बलात्कार इत्यादिसिद्धये तस्यावश्यमङ्गीकार्य्यत्वात्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलात् ind. ( abl. of बलSee. )incomp.

"https://sa.wiktionary.org/w/index.php?title=बलात्&oldid=381871" इत्यस्माद् प्रतिप्राप्तम्