बलाय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलायः, पुं, (अयतीति अयः प्रापकः । बलस्य अयः ।) वरुणवृक्षः । इति शब्दचन्द्रिका ॥ (गुणादयोऽस्य वरुणशब्दे ज्ञातव्याः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलाय¦ पु॰ बलस्यायः ण्यानम्। वरुणवृक्षे शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलाय¦ m. (-यः) A plant, (Capparis trifoliata.) E. बल strength, अय to go, aff. अच् | “वरुणवृक्षे” |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलायः [balāyḥ], Crataeva Roxburghii (Mar. वायवर्णा).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलाय Nom. A1. यते(for 2. See. col. 3) , to put forth strength Nir. x , 3.

बलाय m. (for 1. See. col. 2) Crataeva Roxburghii L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Balāya is the name of an unknown animal mentioned in the list of victims at the Aśvamedha (‘horse sacrifice’) in the Yajurveda Saṃhitās.[१]

  1. Vājasaneyi Saṃhitā, xxiv. 38;
    Maitrāyaṇī Saṃhitā, iii. 14, 19.
"https://sa.wiktionary.org/w/index.php?title=बलाय&oldid=474059" इत्यस्माद् प्रतिप्राप्तम्