बल्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बल्यः, पुं, (बलाय मुक्तये हितः । बल + यः ।) बुद्धभिक्षुकः । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बल्य¦ न॰ बलाय हितं बल + यत्

१ प्रधानधातौ शुक्रे,

२ तत्र-साधने च

३ अश्वगन्धायाम्

४ अतिबलायां,

५ शिसुडीक्षुपे

६ प्रसारिण्याञ्चे स्त्री राजनि॰। बला॰ चतुरर्थ्यांयत्।

७ बल-+ र्वृत्ते त्रि॰

८ बुद्धभिक्षुके पु॰ त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बल्य¦ mfn. (-ल्यः-ल्या-ल्यं) Strong, vigorous. n. (-ल्यं) Semen virile. m. (-ल्यः) A Baud'dha mendicant. E. बल strength, यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बल्य [balya], a. [बलाय हितं यत्]

Strong, powerful.

Giving strength. -ल्यः A Buddhist mendicant. -ल्यम् Semen virile. -Comp. -आख्यपञ्चमूलम् the pentad of medicinal roots; Turmeric root; a species of Moonseed (Mar. गुळवेल); Dolichandrone Falcata (Mar. मेढशिंगी); Hemidesmus indicus (Mar. उपळसरी); and विदारीकंद (Mar. भुईकोहळा).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बल्य mf( आ)n. (See. Pa1n2. 4-2 , 80 )strengthening , giving strength Sus3r.

बल्य mf( आ)n. powerful , strong , vigorous W.

बल्य m. a Buddhist mendicant L.

बल्य See. p. 723 , col. 2.

"https://sa.wiktionary.org/w/index.php?title=बल्य&oldid=382553" इत्यस्माद् प्रतिप्राप्तम्