बहुत्वक्क

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुत्वक्कः, पुं, (बहुत्वगेव । बहुत्वच् + स्वार्थे कन् । भूर्जवृक्षः । इति हेमचन्द्रः । ४ । २१० ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुत्वक्क¦ m. (-क्कः) The Bhurja-patra or Birch-tree. E. बहु much, त्वच् skin or bark, कन् aff.; having several layers of bark.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुत्वक्क/ बहु--त्वक्क m. (fr. बहु+ त्वच्) , " having much bark " , Betula Bhojpatra L.

"https://sa.wiktionary.org/w/index.php?title=बहुत्वक्क&oldid=503093" इत्यस्माद् प्रतिप्राप्तम्