बान्धकिनेय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बान्धकिनेयः, त्रि, (बन्धक्या अपत्यं पुमान् । बन्धकी + “कल्याण्यादीनामिनङ् ।” ४ । १ । १२६ । इति ढक् इनङ् च ।) असतीसुतः । इत्य- मरः । २ । ६ । २६ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बान्धकिनेय पुं।

कुलटायाः_पुत्रः

समानार्थक:बान्धकिनेय,बन्धुल,असतीसुत,कौलटेर,कौलटेय

2।6।26।1।1

अथ बान्धकिनेयः स्याद्बन्धुलश्चासतीसुतः। कौलटेरः कौलटेयो भिक्षुकी तु सती यदि॥

जनक : स्वैरिणी

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बान्धकिनेय¦ पु॰ स्त्री॰ बन्धक्याः अपत्यं ढक् इनङ् च। असत्याअपत्ये अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बान्धकिनेय¦ m. (-यः) A bastard, the son of a disloyal wife. E. बन्धकी a wanton, aff. ढक्, and इनङ् augment.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बान्धकिनेयः [bāndhakinēyḥ], A bastard.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बान्धकिनेय m. (fr. बन्धकी)the son of an unmarried woman , a bastard L. ( g. कल्याण्य्-आदि).

"https://sa.wiktionary.org/w/index.php?title=बान्धकिनेय&oldid=503105" इत्यस्माद् प्रतिप्राप्तम्