बिडालक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिडालक¦ m. (-कः)
1. A cat.
2. Application of ointment to the eye. n. (-कं) Yellow orpiment.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिडालकः [biḍālakḥ], 1 A cat.

Application of ointment to the exterior part of the eye.

The eye-ball. -कम् Yellow orpiment.

"https://sa.wiktionary.org/w/index.php?title=बिडालक&oldid=388550" इत्यस्माद् प्रतिप्राप्तम्