बिल्वः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिल्वः [bilvḥ], A species of tree, Aegle Marmelos or wood-apple; its leaves are used in the worship of Śiva.

ल्वम् The fruit of this tree; बिल्वं बालं कषायोष्णं पाचनं वह्निदीपनम् । संग्राहि तिक्तकटुकं तीक्ष्णं वातकफापहम् ॥ Bhāva. P.

A particular weight (= one pala).

A small pond or pool. -Comp. -दण्डः an epithet of Śiva. -पेशिका, -पेशी the shell of the Bilva fruit. -मध्यम् the flesh of the बिल्व fruit. -वनम् a thicket or wood of Bilva trees.

"https://sa.wiktionary.org/w/index.php?title=बिल्वः&oldid=389245" इत्यस्माद् प्रतिप्राप्तम्