बुध्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुध्नः, पुं, (बध्नातीति । बन्धबन्धने “बन्धेर्व्रधिबधी च ।” उणा० ३ । ५ । इति नक् बुधादेशश्च ।) वृक्षमूलम् । इत्यमरः । २ । ४ । १२ ॥ (मूलदेशः । अग्रभागः । यथा, अथर्व्ववेदे । २ । १४ । ४ । “गृहस्य बुध्न आसीनास्ता इन्द्रो वज्रेणाधि- तिष्ठतु ।”) शिवः । यथा, -- “निवेश्य बुध्ने चरणं स्मितानना गुरुं समारोढु मथोपचक्रमुः ।” इति हरविलासे राजशेस्वरः । इति भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुध्न पुं।

मूलमात्रम्

समानार्थक:मूल,बुध्न,अङ्घ्रिनामक

2।4।12।1।5

शिरोग्रं शिखरं वा ना मूलं बुध्नोऽङ्घ्रिनामकः। सारो मज्जा नरि त्वक्स्त्री वल्कं वल्कलमस्त्रियाम्.।

 : अब्जादीनाम्_मूलम्, तरुमूलम्, शाखामूलम्, वीरणमूलम्, पक्षमूलम्, यवादीनां_मूलम्, इक्षुमूलम्, पिप्पलीमूलम्

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुध्न¦ पु॰ बन्ध--नक् बुधादेशः।

१ मूले अमरः

२ शिवे गरतः

३ अन्तरीक्षे ऋ॰

४ ।

१९ ।

४ भाष्यम्।
“पृथुबुध्नोदरा-कृतिः” वेदान्तप॰।
“अर्वाग्बिधश्चमस ऊर्द्ध्व बुधः” शा॰ भा॰धृता श्रुतिः। निरुक्ते तु बुद्धा अस्मिन् धृता आप इतिअन्तरिक्षं बुध्नम्” तस्य निरुक्तिरुक्ता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुध्न¦ m. (-ध्नः)
1. The root of a tree.
2. The bottom of a vessel.
3. S4IVA. E. बुध् to know, Una4di aff. नक्ः also ब्रध्न in the last sense.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुध्नः [budhnḥ], 1 The bottom of a vessel; अर्वाग् बिलश्चमस ऊर्ध्व- बुध्नस्तस्मिन् यशो निहितं बिश्वरूपम् Bṛi. Up.2.2.3.

The foot of a tree; बुध्नानधुरवाग्भावभिया शुण्डाग्रमण्डलैः Śiva B.

The lowest part.

An epithet of Śiva. (Also बुध्न्य in the last sense).

The body.

Ved. The sky.

The stock of a musket (Mar. दस्ता); सुकाष्ठोपाङ्गबुध्नं च Śukra.4.128.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुध्न mn. (probably not connected with बुध्; but See. Un2. iii , 5 )bottom , ground , base , depth , lowest part of anything (as the root of a tree etc. ) RV. AV. S3Br. ( बुध्न) S3rS. ChUp.

बुध्न mn. the sky Nir.

बुध्न mn. the body ib.

बुध्न mn. N. of a son of the 14th मनुVP. ; often w.r. for बुध्न्य([ cf. Gk. ? Lat. fundus ; Germ. bodam , bodem , Boden ; Angl.Sax. botm ; Eng. bottom.])

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of खश and a राक्षस. Br. III. 7. १३४; वा. ६९. १६६.

"https://sa.wiktionary.org/w/index.php?title=बुध्न&oldid=503137" इत्यस्माद् प्रतिप्राप्तम्