बैजिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बैजिक [baijika], a. (-की f.) [बीजेन निर्वृंत्तं ठक्]

Seminal; बैजिकं गार्भिकं चैनो द्विजानामपमृज्यते Ms.2.27.

Original.

Relating to conception.

Relating to sexual union; बैजिकादभिसंबन्धादनुरुन्ध्यादघं त्र्यहम् Ms.5.63. -कः A sprout, young shoot.

कम् Cause, source, origin.

The spiritual cause of existence, soul, spirit.

Oil of the शिग्रु plants.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बैजिक mfn. (fr. बीज)relating to seed , seminal , paternal ( opp. to गार्भिक, relating to the womb , maternal) Mn. ii , 27

बैजिक mfn. sexual , v , 63

बैजिक mfn. belonging to any primary cause or source or principle , original MW.

बैजिक m. a young shoot , sprout L.

बैजिक n. oil prepared from Moringa Pterygosperma L.

बैजिक n. cause , source L.

बैजिक n. the spiritual cause of existence , soul , spirit L.

"https://sa.wiktionary.org/w/index.php?title=बैजिक&oldid=392777" इत्यस्माद् प्रतिप्राप्तम्