ब्रह्मज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्र(व्र)ह्मज¦ पु॰ ब्रह्मणो जायते जन--ड।

१ हिरण्यगर्भे
“योवै ब्र(व्र)ह्माणं विदधाति पूर्वं गश्चास्मै प्रहिणोतिवेदम्” श्रुतेः
“सोऽभिध्याय शरीरात् स्वात् सिसृक्षुर्बहुधाप्रजाः” इत्युपक्रमे
“तदण्डमभवद्धैमं सहस्रांशुसमप्रभम्। तस्मिन् जज्ञे स्वयंब्रह्मा सर्वलोकपितामहः” इति भनू-क्तेश्च तस्य तथात्वम्।

२ ब्रह्मजातमात्रे पञ्चभूतादौ च
“यतो वा इमानि भूतानि जायन्ते” इत्युपक्रमे
“तत्विजिज्ञासस्व ब्रह्मेति श्रुतौ ब्रह्मतः सर्वभूतोत्पत्ति-श्रवणात्। [Page4594-a+ 38]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मज/ ब्रह्म--ज mfn. sprung from that which is holy (said of कार्त्तिकेय) MBh.

ब्रह्मज/ ब्रह्म--ज m. pl. N. of partic. clouds VP.

ब्रह्मज/ ब्रह्म--ज m. (with जैनs) N. of a class of divinities L.

"https://sa.wiktionary.org/w/index.php?title=ब्रह्मज&oldid=393916" इत्यस्माद् प्रतिप्राप्तम्