भक्तियोगः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्तियोगः, पुं, (भक्तेर्योगः भक्त्या यो योग इति वा ।) परमेश्वरे भजनसम्बन्धः । यथा, -- “भक्तियोगप्रकाशाय लोकस्यानुग्रहाय च । सन्न्यासाश्रममाश्रित्य कृष्णचैतन्यनामधृक् ॥” इति चैतन्यभागवतम् ॥ अपि च । “वासुदेवे भगवति भक्तियोगः प्रयोजितः । जनयत्याशु वैराग्यं ज्ञानञ्च यदहैतुकम् ॥” इति श्रीभागवते १ स्कन्धे १ अध्यायः ॥ (भक्तियोग उच्यते । यथा, गीतायाम् । १२ । १-२ । १४-२० । “एवं सततयुक्ता ये भक्तास्त्वां पर्य्युपासते । ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥ १ ॥ श्रीभगवानुवाच । मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते । श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ॥ २ ॥ सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः । मय्यर्पितमनोबुद्धिर्यो मे भक्तः स मे प्रियः ॥ १४ ॥ यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः । हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥ १५ ॥ अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः । सर्व्वारम्भपरित्यागी यो मे भक्तः स मे प्रियः ॥ १६ ॥ यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति । शुभाशुभपरित्यागी भक्तिमान् यः स मे प्रियः ॥ १७ ॥ समः शत्री च मित्रे च तथामानापमानयोः । शीतोष्णसुखदुःखेषु समः सङ्गविवर्ज्जितः ॥ १८ ॥ तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् । अनिकेतः स्थिरमतिर्भक्तिमान् मे प्रियो नरः ॥ १९ ॥ ये तु घर्म्मामृतमिदं यथोक्तं पर्य्युपासते । श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥” २० ॥

"https://sa.wiktionary.org/w/index.php?title=भक्तियोगः&oldid=153644" इत्यस्माद् प्रतिप्राप्तम्