भक्तिरसः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्तिरसः, पुं, भक्तिरेव रसः । यथा, -- “विभावैरनुभावैश्च सात्विकैर्व्यभिचारिभिः । स्वाद्यत्वं हृदि भक्तानामानीता श्रवणादिभिः । एषा कृष्णरतिः स्थायीभावा भक्तिरसो भवेत् ॥” इति भक्तिरसामृतसिन्धुः ॥

"https://sa.wiktionary.org/w/index.php?title=भक्तिरसः&oldid=153646" इत्यस्माद् प्रतिप्राप्तम्