भक्षः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्षः [bhakṣḥ], 1 Eating.

Food, eatables; ममेप्सितः । भक्षः (त्वं) प्रीणय मे देहं चिरमाहारवर्जितम् Rām.5.58.4;7.69.15; यद्ययं क्रियते भक्षस्तर्हि मां खाद पूर्वतः Bhāg.9.9.33.

Drink, drinking (Ved.). -Comp. -कारः a cook. -पत्री betel pepper.

"https://sa.wiktionary.org/w/index.php?title=भक्षः&oldid=286491" इत्यस्माद् प्रतिप्राप्तम्