भक्षप्रतिषेध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्षप्रतिषेध पु.
(भक्षस्य प्रतिषेधः) (किसी आहुति के शेष भाग को) खाने की मनाही (निषेध), ‘ब्राह्मणा ऋत्विजो भक्षप्रतिषेधादितरयोः’, का.श्रौ.सू. 1.2.8 (इतरयोः क्षत्रियवैश्ययोः)। सोमभक्ष

"https://sa.wiktionary.org/w/index.php?title=भक्षप्रतिषेध&oldid=479687" इत्यस्माद् प्रतिप्राप्तम्