भक्षमन्त्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्षमन्त्र/ भक्ष---मन्त्र m. a verse spoken while drinking सोमS3a1n3khS3r.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्षमन्त्र पु.
(भक्षस्य मन्त्रः) (इडा, सोम आदि के अवशिष्ट भाग को) खाने के लिए मन्त्र, मा.श्रौ.सू. 7.2.4.6; ‘होता प्रथमो भक्षयते पृथिव्यास्त्वा दात्रा प्राश्नमि, अन्तरिक्षस्य त्वा- ---प्राश्नमि, दिवस्त्वा-----, प्राश्नमीति प्राश्नति अगनीध्रः’, मा.श्रौ.सू. 1.3.3.16 (दर्श); ला.श्रौ.सू. 8.9.13. ‘भूर्भुवः स्वर्मयि त्यद्-----’ आदि (दधिग्रह), मा.श्रौ.सू. 4.9.1314; ‘अश्यां ते देव घर्मेति---- भक्षयन्ति ऋत्विजः’, मा.श्रौ.सू. 4.3.35; द्रष्टव्य-श्रौ.प.नि. 226.123; श्रौ.को. (सं.) II.366; ‘इन्वा मे गात्रा----’, मा.श्रौ.सू. 2.4.1.3०- 39 (सोमभक्ष), भा.श्रौ.सू. 13.26.14; 27.19, तै.सं. 3.2.5.1.2।

"https://sa.wiktionary.org/w/index.php?title=भक्षमन्त्र&oldid=479688" इत्यस्माद् प्रतिप्राप्तम्