भक्षितव्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्षितव्य¦ mfn. (-व्यः-व्या-व्यं) To be eaten, what may be eaten. E. भक्ष् to eat, तव्य aff.; also भक्षयितव्य |

"https://sa.wiktionary.org/w/index.php?title=भक्षितव्य&oldid=286599" इत्यस्माद् प्रतिप्राप्तम्