भग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगम्, क्ली, पुं, (भज्यते अनेनास्मिन् वेति एतदा- श्रित्यैव कन्दर्पं सेवते इति भावः । भजसेवा- याम् + “पुंसि संज्ञायां घः प्रायेण ।” ३ । ३ । ११८ । इति घः । “खनो घ च ।” ३ । ३ । १२५ । घित्करणमन्यतोऽप्ययमिति विज्ञापनार्थम् इति वृत्तिकृद्भट्टोजीदीक्षितः ।) स्त्रीचिह्नम् । तत्- पर्य्यायः । योनिः २ । इत्यमरः । २ । ६ । ७६ ॥ वरा- ङ्गम् ३ उपस्थः ४ स्मरमन्दिरम् ५ । इति राज- निर्घण्टः ॥ (भजन्त्यनेनेति भगो मेहनम् । भज- न्त्यस्मिन्निति भगं योनिः । अत्र भगशब्देन द्वयमपि कथ्यते । इति भावप्रकाशस्य मध्यखण्डे चतुर्थे भागे ॥ “ब्रह्मा बृहस्पतिर्विष्णुः सोमः सूर्य्यस्तथाश्विनौ । भगोऽथ मित्रावरुणौ वीरं ददतु मे सुतम् ॥” इति वाभटे शारीरस्थाने प्रथमेऽध्याये ॥) रतिगृहम् ६ जन्मवर्त्म ७ अधरम् ८ अवाच्य- देशः ९ प्रकृतिः १० अपथम् ११ स्मरकूपः १२ अप्रदेशः १३ प्रकूतिः १४ पुष्पी १५ संसारमार्गः १६ गुह्यम् १७ स्मरागारम् १८ स्मरध्वजम् १९ रत्यङ्गम् २० रतिकुहरम् २१ कलत्रम् २२ अधः २३ । इति शब्दरत्नावली ॥ तस्य लक्ष- णम् । यथा, -- “विस्तीर्णञ्च गभीरञ्च द्विविधं भगलक्षणम् ।” तद्गुणा यथा, -- “कूर्म्मपृष्ठं गजस्कन्धं पद्मगन्धं सुकोमलम् । अकोमलं सुविस्तीर्णं पञ्चैते च भगोत्तमाः ॥” तद्दोषा यथा, -- “शीतलं निम्नमत्युष्णं गोजिह्वासदृशं परम् । इत्युक्तं कामशास्त्रज्ञैर्भगदोषचतुष्टयम् ॥ विस्तीर्णे मुषलं योज्यं गभीरे वंशबीजकम् ।” इति रतिमञ्जरी ॥ तस्य शुभाशुभलक्षणम् । यथा, -- “शुभः कमठपृष्ठाभो गजस्कन्धोपमो भगः । वामोन्नतस्तु कन्याजः पुत्त्रजो दक्षिणोन्नतः ॥ आखुरोमा गूढमणिः स्वाश्लिष्टः संहतः पृथुः । तुङ्गः कमलवर्णाभः शुभोऽश्वत्थदलाकृतिः ॥ कुरङ्गखुररूपो यश्चुल्लिकोदरसन्निभः । रोमशो विवृतास्यश्च दृश्यनासोऽतिदुर्भगः ॥ शङ्खावर्त्तो भगो यस्याः सा गर्भमिह नेच्छति । चिपिटः कर्पराकारः किङ्करीपददो भगः ॥ वंशवेतसपत्राभो गजरोमोच्चनासिकः । विकटः कुटिलाकारो लम्बगल्लस्तथाशुभः ॥” इति स्कान्दे काशीखण्डे ३७ अध्यायः ॥ श्रीः । वीर्य्यम् । इच्छा । ज्ञानम् । वैराग्यम् । कीर्त्तिः । माहात्म्यम् । ऐश्वर्य्यम् । (यथा, भागवते । २ । ७ । ९ । “यद्वेणमुत्पथगतं द्विजवाक्यवज्र- निष्प्लुष्टपौरुषभगं निरये पतन्तम् ॥” “निष्प्लुष्टं दग्धं पौरुषं भगमैश्वर्य्यञ्च यस्य ।” इति तट्टीकायां स्वामी ॥) यत्नः । धर्म्मः । मोक्षः । इति मेदिनी । गे, १४ ॥ पुंसां गुदमुष्क- मध्यभागः । इति राजनिर्घण्टः ॥ श्रीः । यशः । सौभाग्यम् । (यथा, भागवते । १ । १७ । १० । “यस्य राष्ट्रे प्रजाः सर्व्वास्त्य्रस्यन्ते साध्व्य- साधुभिः । तस्य मत्तस्य नश्यन्ति कीर्त्तिरायुर्भगो गतिः ॥” “भगो भाग्यम् ।” इति तट्टीकायां स्वामी ॥) कान्तिः । सूर्य्यः । शम्भुविशेषः । चन्द्रः । इत्य- नेकार्थध्वनिमञ्जरी ॥ पूर्ब्बफल्गुनीनक्षत्रम् । यथा, ज्योतिस्तत्त्वे । “अक्षतामाषयुक्ताश्च भगे सर्पिस्तदुत्तरे ॥”

भगः पुं, (भज्यते इति । भजसेवायां + “पुंसि संज्ञायां घ प्रायेण ।” ३ । ३ । ११८ । इति घ । “खनो घ च ।” ३ । ३ । १२५ । इति घित्करणाद् वा घ ।) रविः । इति मेदिनी ॥ गे, १४ । क्लीवेऽप्ययम् । यथा, -- “ज्ञानवैराग्ययोर्योनौ भगमस्त्री तु भास्करे ।” इति रुद्रः ॥” (भजनीये, त्रि । यथा, ऋग्वेदे । ३ । ३६ । ५ । “इन्द्रो भगो वाजदा अस्य गावः प्रजायन्ते दक्षिणा अस्य पूर्ब्बी ॥” “भगः सव्वैर्भजनीयः स इन्द्रः ।” इति तद्भाष्ये सायनः ॥ द्वादशादित्यभेदः । यथा, ऋग्वेदे । २ । २७ । १ । “इमा गिर आदित्येभ्यो घृतस्नूः सनाद्राजभ्यो जुह्वा जुहोमि । शृणोतु मित्रो अर्य्यमा भगो नस्तुवि जातो वरुणो दक्षो अंशः ॥” यथा च महाभारते । १ । ६५ । १५-१६ । “धाता मित्रोऽर्य्यमा शक्रो वरुणस्त्वंश एव च । भगो विवस्वान् पूषा च सविता दशमस्तथा ॥ एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते । जघन्यजस्तु सर्व्वेषामादित्यानां गुणाधिकः ॥” रुद्रांशो वीरभद्रोऽस्य भगस्य दक्षयज्ञेनेत्रे उत्- पाटितवान् । यथा, भागवते । ४ । ५ । १८ । “भगस्य नेत्रे भगवान् पातितस्य रुषा भुवि । उज्जहार सदस्थोऽक्ष्णा यः शपन्तमसूसुचत् ॥” ऐश्वर्य्यादिषट्कम् । यदुक्तम् । “ऐश्वर्य्यस्य समग्रस्य वीर्य्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीङ्गना ॥” भोगास्मदत्वम् । यथा, भागवते । १ । १६ । २९ । “प्रागल्भ्यं प्रश्रयः शीलं सह ओजो बलं भगः । गाम्भीर्य्यं स्थैर्य्यमास्तिक्यं कीर्त्तिर्मानोऽनहं- कृतिः ॥ “भगः भोगास्पदत्वम् ।” इति तट्टीकायां श्रीधर- स्वामी ॥ स्थूलमण्डलाभिमानी । यथा, रामा- यणे । ३ । १२ । १८ । “विष्णोः स्थानं महेन्द्रस्य स्थानञ्चैव विवस्वतः । सोमस्थानं भगस्थानं स्थानं कौवेरमेव च ॥” “भगः स्थूलमण्डलाभिमानी ।” इति तट्टीकायां रामानुजः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भग पुं।

सूर्यः

समानार्थक:सूर,सूर्य,अर्यमन्,आदित्य,द्वादशात्मन्,दिवाकर,भास्कर,अहस्कर,ब्रध्न,प्रभाकर,विभाकर,भास्वत्,विवस्वत्,सप्ताश्व,हरिदश्व,उष्णरश्मि,विकर्तन,अर्क,मार्तण्ड,मिहिर,अरुण,पूषन्,द्युमणि,तरणि,मित्र,चित्रभानु,विरोचन,विभावसु,ग्रहपति,त्विषाम्पति,अहर्पति,भानु,हंस,सहस्रांशु,तपन,सवितृ,रवि,पद्माक्ष,तेजसांराशि,छायानाथ,तमिस्रहन्,कर्मसाक्षिन्,जगच्चक्षुस्,लोकबन्धु,त्रयीतनु,प्रद्योतन,दिनमणि,खद्योत,लोकबान्धव,इन,भग,धामनिधि,अंशुमालिन्,अब्जिनीपति,चण्डांशु,क,खग,पतङ्ग,तमोनुद्,विश्वकर्मन्,अद्रि,हरि,हेलि,अवि,अंशु,तमोपह

1।3।31।5।2

भानुर्हंसः सहस्रांशुस्तपनः सविता रविः। पद्माक्षस्तेजसांराशिश्छायानाथस्तमिस्रहा। कर्मसाक्षी जगच्चक्षुर्लोकबन्धुस्त्रयीतनुः। प्रद्योतनो दिनमणिः खद्योतो लोकबान्धवः। इनो भगो धामनिधिश्चांशुमाल्यब्जिनीपतिः। माठरः पिङ्गलो दण्डश्चण्डांशोः पारिपार्श्वकाः॥

अवयव : किरणः

पत्नी : सूर्यपत्नी

सम्बन्धि2 : सूर्यपार्श्वस्थः

वैशिष्ट्यवत् : प्रभा

सेवक : सूर्यपार्श्वस्थः,सूर्यसारथिः

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

भग नपुं।

स्त्रीयोनिः

समानार्थक:भग,योनि,प्रकृति

2।6।76।1।1

भगं योनिर्द्वयोः शिश्नो मेढ्रो मेहनशेफसी। मुष्कोऽण्डकोशो वृषणः पृष्ठवंशाधरे त्रिकम्.।

सम्बन्धि1 : स्त्री

पदार्थ-विभागः : अवयवः

भग नपुं।

कीर्तिः

समानार्थक:यशस्,कीर्ति,समज्ञा,प्रथा,ख्याति,श्लोक,भग

3।3।26।2।1

शृङ्गं प्राधान्यसान्वोश्च वराङ्गं मूर्धगुह्ययोः। भगं श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु॥

पदार्थ-विभागः : , गुणः, शब्दः

भग नपुं।

माहात्म्यम्

समानार्थक:भग

3।3।26।2।1

शृङ्गं प्राधान्यसान्वोश्च वराङ्गं मूर्धगुह्ययोः। भगं श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु॥

पदार्थ-विभागः : , शेषः

भग नपुं।

स्पृहा

समानार्थक:दोहद,इच्छा,काङ्क्षा,स्पृहा,ईहा,तृष्,वाञ्छा,लिप्सा,मनोरथ,काम,अभिलाष,तर्ष,भग,रुचि,तृष्णा,श्रद्धा,प्रतियत्न,छन्दस्

3।3।26।2।1

शृङ्गं प्राधान्यसान्वोश्च वराङ्गं मूर्धगुह्ययोः। भगं श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

भग नपुं।

वीर्यम्

समानार्थक:भग,रस

3।3।26।2।1

शृङ्गं प्राधान्यसान्वोश्च वराङ्गं मूर्धगुह्ययोः। भगं श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु॥

पदार्थ-विभागः : अवयवः

भग नपुं।

धनसमृद्धिः

समानार्थक:सम्पद्,सम्पत्ति,श्री,लक्ष्मी,भग,भूति

3।3।26।2।1

शृङ्गं प्राधान्यसान्वोश्च वराङ्गं मूर्धगुह्ययोः। भगं श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु॥

पदार्थ-विभागः : धनम्

भग नपुं।

यत्नः

समानार्थक:भग,आस्था,आत्मन्

3।3।26।2।1

शृङ्गं प्राधान्यसान्वोश्च वराङ्गं मूर्धगुह्ययोः। भगं श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भग¦ पु॰ न॰ भज + घ।

१ सूर्य्ये

२ अणिमद्यष्टविधैश्वर्य्ये

३ वीर्य्ये

४ यशसि

५ श्रियां

६ ज्ञाने

७ वैराग्ये

८ योनौ

९ इच्छायाम्

१० माहात्म्ये

११ यत्ने मेदि॰

१२ धर्मे

१३ मोक्षे

१४ सौ-भाग्ये

१५ कान्तौ

१६ चन्द्रे च। ज्योतिषोक्ते योनिन-क्षत्रदैवते

१७ पूर्वफल्गुनानक्षत्रे

१८ गुह्ममुष्कयोर्मध्यस्थानेच पु॰। आद्युदात्ततास्य।

१९ धने

२० पदे च न॰ निघण्टुः। भगबच्छब्दे दृश्यम्। स्त्रीचिह्नस्य लक्षणभेदादिकं यथा
“विस्तीर्णञ्च गभीरञ्च द्विविधं भगलक्षणम्”
“कूर्मपृष्ठं गज-स्कन्धं पद्मगन्धं सुकोमलम्। अकोमलं सुविस्तीर्णंपञ्चैते च भगोत्तमाः। शीतलं निम्नमत्युष्णं गोजिह्वा-सदृशं परम्” रतिमञ्जरी। [Page4631-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भग¦ n. (गं)
1. Pudendum muliebre.
2. Fortune, prosperity.
3. Beauty, splendour.
4. Excellence, greatness.
5. Desire, wish, love.
6. Strength, vigour.
7. Effort, exertion.
8. Fame, glory.
9. Know- ledge.
10. Absence of passion, the tranquillity of the religious man, who has divested himself of worldly excitability.
11. Omni- potence, supreme or divine power.
12. Virtue, moral merit.
13. Final emancipation. m. (-गः)
1. The sun.
2. One of the twelve suns or A4dityas.
3. The moon.
4. A form of S4IVA. E. भज् to serve, &c. ग aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगः [bhagḥ], (also भगम्) [भज्-घ]

One of the twelve forms of the sun; the sun.

The moon.

A form of Śiva.

Good fortune, luck, happy lot, happiness; आस्ते भग आसीनस्य Ait. Br.; भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः Y.1.282.

Affluence, prosperity; 'ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ॥'; शमो दमो भगश्चेति यत्सङ्गाद्याति संक्षयम् Bhāg.3.31.33.

Dignity, distinction.

Fame, glory.

Loveliness, beauty.

Excellence, distinction.

Love, affection.

Amorous dalliance or sport, pleasure.

The pudendum muliebre; Y.3.88; गुरुतल्पे भगः कार्यः Ms. 9.237.

Virtue, morality, religious merit. (धर्म).

Effort, exertion.

Absence of desire, indifference to worldly objects.

Final beatitude.

Strength.

Omnipotence; (said to be n. also in the last 15 senses).

N. of an Āditya presiding over love and marriage; Mb.1.227.36.

Knowledge.

Desire, wish.

The superhuman power of becoming as small as an atom, one of the eight Siddhis or powers of Śiva; see अणिमन्.

गा (in comp.). Dignity, majesty; भूः कालभर्जितभगापि यदङ्घ्रिपद्मस्पर्शोत्थशक्ति- रभिवर्षति नो$खिलार्थान् Bhāg.1.82.3.

The female organ.

गम् The asterism called उत्तराफल्गुनी; भगं नक्षत्र- माक्रम्य सूर्यपुत्रेण पीड्यते Mb.6.3.14.

The perinæum of males. -Comp. -अङ्कुरः (in medicine) clitoris.-आधानम् granting matrimonial happiness. -ईशः the lord of fortune or prosperity. -काम a. desirous of sexual pleasure. -घ्नः an epithet of Śiva; नमस्ते त्रिपुरघ्नाया भगघ्नाय नमो नमः Mb. -दारणम् = भगंदरः q. v. -देवः a thorough libertine; भगदेवानुयातानां सर्वासां वामलोचना Mb. 14.43.15. -देवता the deity presiding over marriage.-दैवत a. conferring conjugal felicity. (-तम्) the constellation उत्तराफल्गुनी; विवाहं स्थापयित्वा$ग्रे नक्षत्रे भगदैवते Mb.1.8.16. ˚मासः the month Phālguna; भगदैवतमासं तु एकभक्तेन यः क्षिपेत् Mb.13.16.22. -नन्दनः an epithet of Viṣṇu. -नेत्रघ्नः, -नेत्रहरः an epithet of Śiva. वर्जयित्वा विरूपाक्षं भगनेत्रहरं हरम् Mb.1.221.8.

पुरम् N. of the city, Multān. -भक्षकः a pander, procurer. -वृत्ति a. subsisting by the vulva. -वेदनम् proclaiming matrimonial felicity. -शास्त्रम् (= कामशास्त्रम्). -हन् m. N. of Viṣṇu (originally of Śiva).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भग See. p. 743 , col. 2.

भग m. ( ifc. f( आand ई). g. बह्व्-आदि)" dispenser " , gracious lord , patron (applied to gods , esp. to सवितृ) RV. AV.

भग m. N. of an आदित्य(bestowing wealth and presiding over love and marriage , brother of the Dawn , regent of the नक्षत्रउत्तर-फल्गुनी; यास्कenumerates him among the divinities of the highest sphere ; according to a later legend his eyes were destroyed by रुद्र) ib. etc.

भग m. the नक्षत्र-U उत्तर--Ph फल्गुनीMBh. vi , 81

भग m. the sun ib. iii , 146

भग m. the moon L.

भग m. N. of a रुद्रMBh.

भग m. good fortune , happiness , welfare , prosperity RV. AV. Br. Ya1jn5. BhP.

भग m. ( ifc. f( आ). )dignity , majesty , distinction , excellence , beauty , loveliness RV. AV. Br. Gr2S. BhP.

भग m. (also n. L. )love , affection , sexual passion , amorous pleasure , dalliance RV. AV. Br. Ka1tyS3r. BhP.

भग m. ( n. L. ; ifc. f( आ). )the female organs , pudendum muliebre , vulva Mn. MBh. etc.

भग n. a partic. मुहूर्तCat.

भग n. the perinaeum of males L.

भग mn. = यत्न, प्रयत्न, कीर्ति, यशस्, वैराग्य, इच्छा, ज्ञान, मुक्ति, मोक्ष, धर्म, श्रीL. [ cf. Zd. bagha = Old Pers. baga ; Gk. ? ; Slav. bogu8 , bogatu8 ; Lith. bago4tas , na-ba4gas.] ,

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Aditi; an आदित्य; married Siddhi; father of Mahiman and others; फलकम्:F1:  भा. VI. 6. ३९; १८. 2; M. 6. 4; १५५. 7; वा. ६६. ६६; Vi. I. १५. १३१.फलकम्:/F seized by Nandi; his eyes were pulled out by वीरभद्र (Rudra) as he made a sign with his eyes to दक्ष when he insulted शिव; शिव ordered him to see with the eye of Mitra; फलकम्:F2:  भा. IV. 5. १७, २०; 6. ५१; 7. 3; Br. II. २४. ३३; III. 3. ६७.फलकम्:/F to be worshipped before building a palace. फलकम्:F3:  M. १७१. ५६; २६८. १९.फलकम्:/F
(II)--the name of the sun in the month of पुष्य (तिष्य) (Hemanta-वा। प्।). भा. XII. ११. ४२; Br. II. २३. १६; वा. ५२. १६; Vi. II. १०. 4. [page२-524+ २७]
(III)--a मुहूर्त of the day. Br. III. 3. ४०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BHAGA I :

1) General. One of the twelve Ādityas born as sons of Kaśyapa prajāpati by his wife, Aditi. Viṣṇu, Śakra, Aryaman, Dhātā, Tvaṣṭā, Pūṣā, Vivasvān, Savitā, Mitra, Varuṇa, Aṁśu and Bhaga--these are the Dvā- daśādityas, and they were Devas famous as Tuṣitas in the last Cākṣuṣamanvantara.

2) Other information. (1) Bhaga married Siddhi, and the couple begot three sons called Mahiman, Vibhu and Prabhu and three daughters called Suvratā, Varārohā, and Āśīs.

(2) Bhaga participated in the birthday celebrations of Arjuna. (M.B., Ādi Parva, Chapter 122, Verse 66).

(3) At the time of Khāṇḍavadāha (burning of the Khāṇḍava forest) Bhaga, as a supporter of Indra, who was fighting Arjuna and Śrī Kṛṣṇa, sprang upon the enemies with sword in hand. (M.B., Ādi Parva, Chap- ter 236, Verse 36).

(4) Bhaga shines forth in Indra's assembly. (M.B., Sabhā Parva, Chapter 7, Verse 22).

(5) Bhaga was also present at the installation of Subrah- maṇya as commander of the fighting forces. (M.B., Śalya Parva, Chapter 45).

(6) After Devayuga (Deva age), the Devas asembled together and decided upon the share of yajñas due to each of them, and in thus fixing shares they left out Rudra. Enraged at this neglect Rudra made a bow and fought against the Devas. During the fight Rudra, with the point of his bow, extracted the hands of Savitā, the eyes of Bhaga and the teeth of Pūṣā. Ulti- mately the Devas satisfied and pleased. Rudra, who returned to Bhaga and others the eyes etc. which had been extracted. (M.B., Sauptika Parva).


_______________________________
*3rd word in right half of page 111 (+offset) in original book.

BHAGA II : Certain Purāṇas refer to Bhaga as one of the eleven Rudras. But, this view is not universally accepted.


_______________________________
*4th word in right half of page 111 (+offset) in original book.

BHAGA III : A vedic god considered to be the lord of wealth, prowess and happiness. Bhaga is also one of the six Ādityas mentioned in the Ṛgveda, viz. Bhaga, Mitra, Aryamā, Varuṇa, Dakṣa and Aṁśa. (Ṛgveda, 2.27).


_______________________________
*1st word in left half of page 112 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhaga denotes a part of the chariot in one passage of the Rigveda[१] according to Hillebrandt.[२]

  1. ii. 34, 8.
  2. Vedische Mythologie, 3, 95.
"https://sa.wiktionary.org/w/index.php?title=भग&oldid=503171" इत्यस्माद् प्रतिप्राप्तम्