भगदैवतम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगदैवतम्, क्ली, (भगो योनिदवतं देवता यस्य ।) पूर्ब्बफल्गुनीनक्षत्रम् । तत्तु बृहस्पतेर्जन्मनक्ष- त्रम् । यथा, ज्योतिस्तत्त्वे । “विशाखानलतोयानि वैष्णव्यं भगदैवतम् । पुष्या पौष्णो यमः सर्पो जन्मभान्यर्कतः क्रमात् ॥”

"https://sa.wiktionary.org/w/index.php?title=भगदैवतम्&oldid=153676" इत्यस्माद् प्रतिप्राप्तम्