भगन्दर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगन्दरः, पुं, (भगं गुह्यमुष्कमध्यस्थानं दारय- तीति । “दृ + णिच् + पूःसर्व्वयोर्दारिसहोः ।” २ । २ । ४१ । इत्यत्र । “भगे च दारेरिति वक्त व्यम् ।” इति काशिकोक्तेः खच् । “खचि ह्रस्वः ।” ६ । ४ । ९४ । इति ह्रस्वः । मुम्च ।) अपानदेशे व्रणरोगविशेषः । तस्य रूपमाह । “गुदस्य द्व्यङ्गुले क्षेत्रे पार्श्वतः पिडकार्त्तिकृत् । भिन्नो भगन्दरो ज्ञेयः स च पञ्चविधो भवेत् ॥” अर्त्तिकृत् पीडाकृत् । पञ्चविधः वातकपैत्तिक- श्लैष्मिकसान्निपातिकशल्यजभेदैः ॥ भगन्दर- शब्दस्य निरुक्तिमाह भोजः । “भगं परिसमन्ताद्यो गुदवस्ती तथैव च । भगवद्दारयेद्यस्मात्तस्मादेष भगन्दरः ॥” भजन्त्यनेनेति भगं मेहनम् । भजन्त्यस्मिन्निति भगं योनिः । अत्र भगशब्देन द्बयमपि कथ्यते । भगवत् योनिवत् ॥ पूर्ब्बरूपादीनि यथा, -- “कटीकपालनिस्तोददाहकण्डुरुजादयः । भवन्ति पूर्ब्बरूपाणि भविष्यति भगन्दरे ॥” कटीकपालमत्र कटीफलकम् ॥ वातिकं शत- पोनकसंज्ञं भगन्दरमाह । “कषायरूक्षैरतिकोपितोऽनिल- स्त्वपानदेशे पिडकां करोति याम् । उपेक्षणात् पाकमुपैति दारुणं रुजाञ्च भिन्नारुणफेनवाहिनीम् ॥ तत्रागमो मूत्रपुरीषरेतसां ब्रणैरनेकैः शतपोनकं वदेत् । दारुणं अतिदारुणात् । व्रणैरनेकैः सूक्ष्ममुखैः । शतपोनकश्चालनी तत्तुल्यम् ॥ पैत्तिकमुष्ट्रग्रीव- संज्ञमाह । “प्रकोपणैः पित्तमतिप्रकोपितं करोति रक्तां पिडकां गुदे गताम् । तदाशुपाकाहिमपूतिवाहिनीं भगन्दरञ्चोष्ट्रशिरोधरं वदेत् ॥” आशुपाकाहिमपूतिवाहिनीम् । शीघ्रपाकाम् उष्मदुर्गन्धवाहिनीञ्च । तदा तं भगन्दरं उष्ट्र- पिष्ट्वा तल्लेपनाद्धन्ति भक्षणाच्च भगन्दरम् । रसः कालाग्रिरुद्रोऽयं गुञ्जैकं मृत्युजिद्भवेत् ॥” कालाग्निरुद्रो रसः ॥ * ॥ इति सारदीपिकायां भगन्दरचिकित्साध्यायः ॥ अपि च । गारुडे १८८ अध्याये । “गुग्गुलुं त्रिफलायुक्तं पीत्वा नश्येत् भग- न्दरः ॥” (अस्य सकारणलक्षणचिकित्सितं यथा, -- क्रिम्यस्थि सूक्ष्मलक्षणनव्यवाय- प्रवाहनान्युत्कटकाश्वपृष्ठैः । गुदस्य पाके पिडका भृशार्त्तिः पक्वप्रभिन्ना तु भगन्दरः स्यात् ॥ विरेचनञ्चैषणपाटनञ्च विशुद्धमार्गस्य च तैलदाहः । स्यात् क्षारमूत्रेण सुपाचितेन छिन्नस्य चास्य व्रणवच्चिकित्सा ॥” इति चरके चिकित्सास्थाने सप्तदशेऽध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगन्दर पुं।

भगन्दररोगः

समानार्थक:भगन्दर

2।6।56।1।4

व्याधिभेदा विद्रधिः स्त्री ज्वरमेहभगन्दराः। श्लीपदं पादवल्मीकं केशघ्नस्त्विन्द्रलुप्तकः। अश्मरी मूत्रकृच्छ्रं स्यात्पूर्वे शुक्रावधेस्त्रिषु॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगन्दर¦ पु॰ भगं गुह्ममुष्कमध्यस्थानं दारयति दृ--णिच्--खश् मुम्खचि ह्रस्वश्च। स्वनामख्याते रोगभेदे। भावप्र॰ तन्नि-दाननिरुक्त्यादिकमुक्तं यथा
“अथ भगन्दरस्य पूर्वरूपसहितं स्वरूपमाह।
“कटीक-पालयोस्तोददाहकण्डूरुजादयः। भवन्ति पूर्वरूपाणिभविष्यति भगन्दरे। गुदस्य द्व्यङ्गुले क्षेत्रे पार्श्वतःपीडकार्त्तिकृत्। भिन्नो भगन्दरो ज्ञेयः स च पञ्च-विधो भवेत्”। आर्त्तिकृत् पीडाकृत्। पञ्चविधः वाति-कपैत्तिकश्लैष्मिकसान्निपातिकशल्यजभेदैः। अथ गन्दर-शब्दस्य निरुक्तिमाह भोजः
“भगन्दरः समन्ताच्च गुदंवस्तिं तथैव च। भगवद्दारयेद्यस्मात् तस्मादेष भग-न्दरः”। भजन्त्यनेनेति भगो मेहनम्। भजन्त्यस्मिन्नितिभगं योनिः। अत्र भगशब्देन द्वयमपि कथ्यते। भगवत् योनिवत्। अथ वातिकं शतपोनकसंज्ञं भग-न्दरमाह।
“कषायरूक्षैरतिकोपितोऽनिलस्त्वपानदेशे पि-डकां करोति याम्। उपेक्षणाद्वातमुपैति दारुणंरुजा च भिन्नारुणफेनवाहिनीम्। तत्रागमो मूत्रपुरीष-रेतसां व्रणैरनेकैः शतपोनकं वदेत्”। दारुणम् अति-दारुणरुक्। व्रणैरनेकैः सूक्ष्ममुखैः। शतपोनकं शत-पोनकश्चालनी तत्तुल्यम्। अथ पैत्तिकमुष्ट्रग्रीवसंज्ञमाह
“प्रकोपणैः पित्तमतिप्रकोपितं करोति रक्तां पिडकांगुदे गताम्। तदाशुपाकां हिमपूतिवाहिनीं भगन्दरंचोष्ट्रशिरोधरं वदेत्”। आशुपाकां हि मपूतिवाहिनींशीघ्रपाकामुष्ट्रदुर्गन्धवाहिनीं च। तदा भगन्दरमुष्ट्र-शिरीधरं वदेत्। उष्ट्रग्रीवसंज्ञा च पिडकागलेनवक्रतयोष्ट्रग्रीवाकत्वेन। अथ श्लैष्मिकं परिस्राविसंज्ञ-माह।
“कण्डूयनो घनस्रावी कठिनो मन्दवेदनः। श्वेतावभासः कफजः परिस्रावी भागन्दरः”। कठिनःपिडकावस्थायाम्। परिस्रावी निरन्तरस्रावशीलः। अथ सान्निपातिकं शम्बूकावर्त्तसंज्ञमाह।
“बहुवर्णरुजास्रावा पिडका गोस्तनोपमा। शम्बूकावर्त्तगतिकः शम्बू-कावर्त्तकीमतः” बहुवर्णरुजास्रावा बहुशब्दो वर्णा-दिभिः प्रत्येकं संवध्यते गतिः स्रावमार्गः। अथ शल्यज-मुन्मार्गसंज्ञमाह।
“क्षताद्गतिः पायुगता विवर्द्धतेह्युपेक्षणात् स्यः कृमयो विदार्य्य ते। प्रकर्वते मार्गमने-कधामुखैर्व्रणैस्तमुन्मार्गभगन्दरं वदेत्”। क्षतात् कण्ट-कादिना नखेन कण्डूयनादिना वाऽभिघातात्। गतिःस्रावः उन्मार्गभन्दरम् एतस्य तिर्य्यककृतभार्गैः पुरी-[Page4632-a+ 38] षादिनिर्गमादुन्मर्गसंज्ञ”। कष्टसाध्यमसाध्यञ्चाह
“घोराःसाधयितुं दुःखा सर्व एव भगन्दराः। तेष्वसाध्यस्त्रिदो-षोत्थः क्षतजश्च विशेषतः। वातमूत्रपुरीषाणि वक्रञ्चकृमयस्तथा। भगन्दरात् स्रवन्तस्तु नाशयन्ति तमातुरम्”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगन्दर¦ m. (-रः) Fistula in ano. E. भग the vulva, दृ to divide, aff. खश् |

"https://sa.wiktionary.org/w/index.php?title=भगन्दर&oldid=286856" इत्यस्माद् प्रतिप्राप्तम्