भगवती

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगवती, स्त्री, (भगः ऐश्वर्य्यस्य समग्रस्य वीर्य्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीङ्गना ॥” इत्युक्तलक्षणम् षडैश्वर्य्यमस्त्य- स्येति । भग + “तदस्यास्त्यस्मिन्निति मतुप् ।” ५ । २ । ९४ । इति मतुप् । मस्य वः । “भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । संसर्गेऽस्ति विवक्षायां भवन्ति मतुबादयः ॥” इति काशिकोक्तेर्नित्ययोगेऽत्र मतुप्प्रत्ययः । ततः स्त्रियां ङीप् ।) पूज्या । गौरी । इति मेदिनी । ते, २१४ ॥ (सा च प्रकृतिरूपिणी महामाया देवी । यथा, मार्कण्डेये । ८१ । ४२ । “ज्ञानिनामपि चेतांसि देवी भगवती हि सा । बलादाकृष्य मोहाय महामाया प्रयच्छति ॥”) सरस्वती । यथाह पौराणिकाः । “सा मां पातु सरस्वती भगवती निःशेष- जाड्यापहा ॥” गङ्गा । यथा, शङ्कराचार्य्यकृतगङ्गास्तोत्रे । “भगवति ! भवलीलामौलिमाले तवाम्भः- कणमणुपरिमाणं प्राणिनो ये स्पृशन्ति ॥” तस्याः स्वरूपं यथा, -- “यथा नित्यो हि भगवान् नित्या भगवती तथा । स्वमायया तिरोभूता तत्रेशे प्राकृते लये ॥ आब्रह्मस्तम्बपर्य्यन्तं सर्व्वं मिथ्यैव कृत्रिमम् । दुर्गा सत्यस्वरूपा सा प्रकृतिर्भगवान् यथा ॥ सिद्ध्यैश्वर्य्यादिकं सर्व्वं यस्यामस्ति युगे युगे । सिद्ध्यादिके भगो ज्ञेयस्तेन भगवती स्मृता ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५४ अध्यायः ॥ ईश्वर उवाच । “देव्या गृहन्तु यः शुक्रकरार्पयति शोभनम् । सर्व्वोपकरणैर्युक्तं सकपाटार्गलान्वितम् ॥ तस्मिन् घण्टा ध्वजं छत्रं वितानं दर्पणानि च । दत्त्वा मुरजवंशादि नित्यं सङ्गीतकानि च ॥ देवीशास्त्रार्थवेत्तारं पूजनं भवने शुभम् । एवं प्रवर्त्तते यस्तु तस्य पुण्यफलं शृणु ॥ दशपूर्ब्बापरांस्तात ! आत्मनश्चैकविंशतिम् । उद्धृत्य च कुलं पापाद्ब्रह्मलोके महीयते ॥ गच्छते भगवती यत्र परा परमपूजिता । तत्र कल्पान्तरं यावद्भुक्त्वा भोगान् मनो- रमान् ॥ पुनः कालादिहायातः पृथिव्यामेकराड्भवेत् । सभृत्यवाहनोपेतः शान्तः पुरपरिच्छदः ॥ पुनर्देव्या द्विजातीनां तद्भक्तानां प्रियो भवेत् ॥ कन्यासम्पूजको नित्यं देवीशास्त्रार्थपारगः । लभते परसद्भावं तदन्ते शिवतां व्रजेत् ॥ देव्या गृहन्तु यः शुक्र ! सम्मार्ज्जयति नित्यशः । स भवेद्बलवान् सौख्यसर्व्वसम्पत्तिसंयुतः ॥ तदागच्छेच्छिवालोकं सर्व्वकालफलप्रदम् । देव्या गृहन्तु यः शुक्र ! गोमयेनानुलेपयेत् ॥ स्त्रियो वा यदि वा पुंसः षण्मासन्तु निरन्त- रम् । स लभेदीप्सितान् कामान् देव्या लोकञ्च गच्छति ॥” इत्याद्ये देव्यवतारे ४२ अध्यायः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगवती [bhagavatī], 1 N. of Durgā.

Of Lakṣmī.

Any venerable woman.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगवती f. See. below.

भगवती f. (of वत्)N. of लक्ष्मीPan5car.

भगवती f. of दुर्गाib.

भगवती f. = त्य्-अङ्ग(below).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--also माया. Br. IV. 6. ५३; १२. ४२.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BHAGAVATĪ : The words Bhagavān and Bhagavatī mean Paramātmā (universal self) and Prakṛti (Nature and its modifications) respectively. Prakṛti is also called by the name Śakti. The following elucidation once given by Mahāviṣṇu about Bhagavān and Bhaga- vatī is greatly illuminating.

Time, space, atmosphere and the universe (Brah- māṇḍam) are, just like Paramātmā, eternal. This is the truth and reality. Below this eternal Gokula exists Vaikuṇṭhaloka, which also is, like the former, eternal. Just like this, Prakṛti, which is a sport to Brahmā and is also without beginning or end (Sanātanī) too is eternal. In the same manner as flame exists in fire in- separable from it, moonlight in moon, beauty in the lotus flower and brightness in the sun, so does nature exist in soul inseparable therefrom. In the same way as the goldsmith cannot make gold ornaments without gold and the potter cannot make pots without clay, the Paramātmā will not in the least be able to function unaided by Prakṛti. Prakṛti (Nature, Devī) is all power- ful. ‘Para’ becomes powerful enough to do everything when he joins the Devī.

The sound ‘Śa’ means welfare and good fortune, and the sound ‘kti’ means prowess. Hence “Śakti” means the embodiment of welfare and prowess or she, who is the giver of welfare and prowess. Bhagavatī combines in herself knowledge, affluence, riches, fame and strength. As the Paramātmā is always with and inseparable from such Bhagavatī he is called Bhagavān also. When Prakṛti and Paramātmā remain combined it is called Parabrahma, which possesses neither form nor attri- butes. And, when Prakṛti and Puruṣa separate, of their own accord, they assume forms and attributes.

The above is Śaiva doctrine in a nut-shell. The Vaiṣṇavas do not accept this position. They ask, “How is it possible to have brightness or effulgence without there being an effulgent one?” Therefore, the Vaiṣṇavas believe in the existence, at the centre of an effulgent sphere, of a thing possessing the utmost effulgence and brightness equal to that of Brahmā. This ‘thing’-- Deva--is very efficient and effective to remedy sorrows due to birth, death, disease etc. and to him the life- time of Brahma is just one minute only. This Deva is called Paramātmā, Parabrahma and Kṛṣṇa by the Vaiṣṇavas. ‘Kṛṣ’ means maximum devotion (love) towards Paramātmā, and ‘ṇa’ means he who becomes slave to such devotion. Hence Kṛṣṇa means he who becomes a slave to the love of his devotees. There is another meaning also for the word Kṛṣṇa. Kṛṣ means all and ‘ṇa’ means seed or root; and thus Kṛṣṇa means he, who is the root of everything. In the very begin- ning there was only this Kṛṣṇa; and this Lord, sub- ject only to his own will and pleasure, divided him- self into two, the left side becoming woman and the right side man. (Devī Bhāgavata, Navama Skandha).


_______________________________
*1st word in left half of page 113 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=भगवती&oldid=434021" इत्यस्माद् प्रतिप्राप्तम्