भगवत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगवान्, [त्] (भगः “ऐश्वर्य्यस्य समग्रस्य वीर्य्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीङ्गना ॥” इत्युक्तलक्षणं षडैश्वर्य्यमस्त्यस्येति । भग + नित्ययोगे मतुप् मस्य वः ।) पुं बुद्धः । इत्यमरः । १ । १ । १३ ॥ श्रीकृष्णः । यथा, -- “भगवानपि ता रात्रीः शारदोत्फुल्लमल्लिकाः । वीक्ष्य रन्तुं मनश्चक्रे योगमायामुपाश्रितः ॥” इति श्रीभागवते १० स्कन्धे २९ अध्यायः ॥ पूज्ये त्रि । इति मेदिनी ॥ भगवत्स्वरूपं यथा, “मनुरप्याह वेदार्थं स्मृत्वा यन्मुनिसत्तम ! । तदेतत् श्रूयतामत्र संबन्धे गदतो मम ॥ द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परञ्च यत् । शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ द्वे विद्ये वेदितव्ये वै इति चाथर्व्वणी श्रुतिः । परया त्वक्षरप्राप्तिरृग्वेदादिमयापरा ॥ यत्तदव्यक्तमजरमचिन्त्यमजमव्ययम् । अनिर्द्देश्यमरूपञ्च पाणिपादाद्यसंयुतम् ॥ विभुं सर्व्वगतं नित्यं भूतयोनिमकारणम् । भगवद्वशीकारित्वम् । यथा, महाभारते भग- वद्वाक्यम् । “ऋणमेतत् प्रवृद्धं मे हृदयान्नापसर्पति । यद्गोविन्देति चुक्रोश कृष्णे ! मां दूरवासिनम् ॥” आदिपुराणे श्रीकृष्णार्ज्जुनसंवादे । “गीत्वा तु मम नामानि नर्त्तयेन्मम सन्निधौ । इदं ब्रवीमि ते सत्यं क्रीतोऽहं तेन चार्ज्जुन ! ॥ गीत्वा च मम नामानि रुदन्ति मम सन्निधौ । तेषामहं परिक्रीतो नान्यक्रीतो जनार्द्दनः ॥” एवं श्रुत्वा च मम नामानीत्यादि ॥ विष्णुधर्म्मे प्रह्लादेन । “जितं तेन जितं तेन जितं तेनेति निश्चितम् । जिह्वाग्रे वर्त्तते यस्य हरिरित्यक्षरद्वयम् ॥” इति तत्रैव ११ विलासः ॥ भगवत्सान्निध्यलक्षणानि यथा । हयशीर्षे । “तस्मिन्नेव मुहूर्त्ते तु हर्षो वा भयमेव च । चक्षुर्भ्रमो विभ्रमो वा त्रासो वा जायते यदि ॥ व्यामोहः परमोहो वा स्तनितं परमं तथा । अशुतानां श्रुतिर्वा स्यात् गात्राणां वाथ वेपथुः ॥” व्यामोहो मौढ्यविशेषः । परमोहो मूर्च्छा । “वैराग्यं नेत्रयोर्वा स्याद्दर्पः कन्दर्प एव वा । परमो विस्मयो वाथ दिव्यो वा श्रूयते ध्वनिः ॥ दिव्यवादित्रघोषो वा गन्धर्व्वनगरस्य वा । दर्शनं जायते काले तस्मिन् सुरगणार्च्चितम् ॥ नरा नार्य्योऽथ दृश्यन्ते गायन्तोऽप्यथ हर्षिताः । नन्दितूर्य्यरवो वापि श्रूयते छन्दसां ध्वनिः ॥ दिव्यगन्धा रसा वापि एकस्यापि भवन्ति हि । लिङ्गैरेतैर्विजानीयात् तत्र सन्निहितं हरिम् ॥ प्रभा चैव विशेषेण ज्वलतीव च दृश्यते । स्फुरन्तीव च दृश्येत प्रतिमा च विशेषतः ॥ स्फुरन्निव जनः कश्चित् स्मयमान इव क्वचित् । वीक्ष्यमाणो जनस्तत्र प्रहृष्ट इव लक्ष्यते ॥ एतैस्तु लक्षणैर्ज्ञेयस्तत्र सन्निहितो हरिः । विशेषादथवा पश्येच्छक्रचापोपमं क्वचित् ॥ छविं वज्रप्रभां पश्येत् पद्मरागप्रभां यथा । सौदामिनीप्रभां पश्येत् प्रतिमायां क्वचिद्यदि ॥ एतैर्लिङ्गैस्तु बोद्धव्यस्तत्र सन्निहितो हरिः । बधिरा इव केचित्तु मूका इव तथापरे । विभ्रान्ता इव केचिच्च जडा इव तथापरे ॥ धावन्त इव केचित्तु पतन्त इव चापरे । नृत्यन्त इव चाप्यन्ये मत्ता इव तथा यदि । चित्रस्था इव केचित्तु विवशा इव केचन । भवन्ति तत्र चोन्मत्ताः प्रमत्ता इव चापरे । लिङ्गैरेतैस्तु बोद्धव्यस्तत्र सन्निहितो हरिः ॥” इति श्रीहरिभक्तिविलासे ३९ विलासः ॥ (शिवः । यथा, महाभारते । १३ । १७ । १२७ । “निवेदनः सुखाजातः सुगन्धारो महाधनुः । गन्धपाली च भगवान् उत्थानः सर्व्व- कर्म्मणाम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगवत् पुं।

बुद्धः

समानार्थक:सर्वज्ञ,सुगत,बुद्ध,धर्मराज,तथागत,समन्तभद्र,भगवत्,मारजित्,लोकजित्,जिन,षडभिज्ञ,दशबल,अद्वयवादिन्,विनायक,मुनीन्द्र,श्रीघन,शास्तृ,मुनि

1।1।13।2।2

सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागतः। समन्तभद्रो भगवान्मारजिल्लोकजिज्जिनः॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ऋषिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगवत्¦ षु॰ भगम्
“ऐश्वर्य्यस्य समग्रस्य वीर्य्यस्य यशसःश्रियः। ज्ञानवैराग्ययोश्चैव षण्णां भग इतीङ्गनेत्युक्तम्अस्त्यस्य मतुप् मस्य वः।

१ ऐश्वर्य्यादियुक्ते परमेश्वरे

२ बुद्धेअमरः तस्य षडभिज्ञत्वात् भगरूपैश्चर्य्यादियोगाच्च तथा-त्वम्। अस्य संबोधने भगो इत्येव अजादौ तस्य विस-र्गस्य लोपः।

३ दुर्गायां स्त्री ङीप्।
“सेव्यते यासुरैः सर्वैस्ताञ्चैव भुजते यतः। धातुर्भजेति सेवायांभगवत्येव सा स्मृता” देवीपु॰

४५ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगवत्¦ mfn. (-वान्-वती-वत्) Respectable, worshipful, adorable, and hence the common appellative of a prince or deity. m. (-वान्) One of the generic titles of a Jina or Jaina deified sage. f. (-वती)
1. A name of GAURI
4.
2. Any goddess. E. भग fortune, supremacy, &c., and मतुप् poss. aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगवत् [bhagavat], a.

Glorious, illustrious.

Revered, venerable, divine, holy (an epithet applied to gods, demigods and other holy or respectable personages); स्वर्गप्रकाशो भगवान् प्रदोषः Rām.5.5.8; अथ भगवान् कुशली काश्यपः Ś.5; भगवन् परवानयं जनः R.8.81; so भगवान् वासुदेवः &c.; उत्पत्तिं च विनाशं च भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ॥

Fortunate (Ved.). -m.

A god, deity.

An epithet of Viṣṇu.

Of Śiva.

Of Jina.

Of Buddha. -Comp. -गीता N. of a celebrated sacred work; (it is an episode of the great Bhārata and purports to be a dialogue between Kṛiṣṇa and Arjuna). -दृश a. resembling the Supreme. -पदी N. of the source of Gaṅgā साक्षाद्भगवत्पदीत्यनुपलक्षितवचः Bhāg. 5.17.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगवत् etc. See. p. 743 , col. 3.

भगवत्/ भग--वत् ind. like a vulva Vishn2. Sch.

भगवत्/ भग--वत् mfn. See. below.

भगवत् mfn. (for 1. See. under भग)possessing fortune , fortunate , prosperous , happy RV. AV. Gr2S. BhP.

भगवत् mfn. glorious , illustrious , divine , adorable , venerable AV. etc.

भगवत् mfn. holy (applied to gods , demigods , and saints as a term of address , either in voc. भगवन्, भगवस्, भगोस्[See. Pa1n2. 8-3 , 1 Va1rtt. 2 Pat. , and viii , 3 , 17 ] f. भगवतीm. pl. भगवन्तः; or in nom. with 3. sg. of the verb ; with Buddhists often prefixed to the titles of their sacred writings)

भगवत् m. " the divine or adorable one " , N. of विष्णु-कृष्णBhag. BhP.

भगवत् m. of शिवKatha1s.

भगवत् m. of a बुद्धor a बोधि-सत्त्वor a जिनBuddh. (See. MWB. 23 )

"https://sa.wiktionary.org/w/index.php?title=भगवत्&oldid=286956" इत्यस्माद् प्रतिप्राप्तम्