भगाली

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगाली, [न्] पुं, (भगालं नृकपालं भूषणत्वेना- स्त्यस्येति इनिः ।) शिवः । इति त्रिकाण्डशेषः ॥ (चण्डीकान्तो भगाली च । इति उज्ज्वलदत्तधृतो राजशेखरश्च ।)

"https://sa.wiktionary.org/w/index.php?title=भगाली&oldid=153689" इत्यस्माद् प्रतिप्राप्तम्