भग्नाशः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भग्नाशः, त्रि, (भग्ना आशा यस्य । हताशः । दीर्घतृष्णाभङ्गयुक्तः । यथा, -- “अतिथिर्यस्य भग्नाशो गृहात् प्रतिनिवर्त्तते । स तस्मै दुष्कृतं दत्त्वा पुण्यमादाय गच्छति ॥” इत्याह्रिकतत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=भग्नाशः&oldid=153711" इत्यस्माद् प्रतिप्राप्तम्