भञ्जिका
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]Monier-Williams
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भञ्जिका f. breaking , plucking( ifc. after the names of plants to denote partic. games ; See. उद्दा-लक-पुष्प-भ्and शाल-भञ्जिका)