भण्ड

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भण्डः, पुं, (भण्डते इति । भडि प्रतारणे + अच् ।) अश्लीलभाषी । भा~ड इति भाषा । इति संक्षिप्तसारोणादिवृत्तिः ॥ तत्पर्य्यायः । चाटु- पटुः २ । इति भूरिप्रयोगः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भण्ड¦ पु॰ भडि--अच्। अश्लीखवाक्यभाषके (भां ड)
“त्रयो वे-दस्य कर्त्तारो भण्डधूर्त्तपिशाचकाः” सर्व॰ सं॰ चार्वाकदर्शनम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भण्ड¦ m. (-ण्डः) A mime, a jester, a buffoon, an actor. E. भडि to deride, &c. aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भण्डः [bhaṇḍḥ], [भण्ड्-अच्]

A buffoon, jester, mime; त्रयो वेदस्य कर्तारो भण्डधूर्तपिशाचकाः Sarva. S.

N. of a mixed caste; cf. भ़ड. -ण्डम् (pl.) Utensils, implements. -Comp. -तपस्विन् m. a pseudo ascetic -हासिनी a harlot, courtezan.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भण्ड m. a jester , buffoon , mime (also as N. of a partic. mixed caste) Pur. Katha1s. Sarvad.

भण्ड n. = भण्ड

भण्ड n. pl. utensils , implements A1past.

"https://sa.wiktionary.org/w/index.php?title=भण्ड&oldid=288925" इत्यस्माद् प्रतिप्राप्तम्