भर्मन्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भर्मन् नपुं।
सुवर्णम्
समानार्थक:स्वर्ण,सुवर्ण,कनक,हिरण्य,हेमन्,हाटक,तपनीय,शातकुम्भ,गाङ्गेय,भर्मन्,कर्बुर,चामीकर,जातरूप,महारजत,काञ्चन,रुक्म,कार्तस्वर,जाम्बूनद,अष्टापद,गैरिक,कलधौत,रजत,रै,भूरि,चन्द्र
2।9।94।2।4
स्वर्णं सुवर्णं कनकं हिरण्यं हेमकाटकम्. तपनीयं शातकुम्भं गाङ्गेयं भर्म कर्बुरम्.।
वृत्तिवान् : स्वर्णकारः
: अलङ्कारस्वर्णम्
पदार्थ-विभागः : , द्रव्यम्, तेजः, धातुः
भर्मन् नपुं।
वेतनम्
समानार्थक:कर्मण्या,विधा,भृत्या,भृति,भर्मन्,वेतन,भरण्य,भरण,मूल्य,निर्वेश,पण
2।10।38।1।5
कर्मण्या तु विधाभृत्याभृतयो भर्म वेतनम्. भरण्यं भरणं मूल्यं निर्वेशः पण इत्यपि॥
वृत्तिवान् : वेतनोपजीविः
पदार्थ-विभागः : धनम्
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भर्मन् [bharman], n. [भृ-मनिन्]
Support, maintenance, nourishment; कुमारभृत्याकुशलैरनुष्ठिते भिषग्भिराप्तैरथ गर्भभर्मणि R.3.12.
Wages, hire.
Gold.
Gold coin.
The navel.
A burden, load.
A house.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भर्मन् n. support , maintenance , nourishment , care RV. (See. अरिष्ट-, गर्भ-, जातू-भ्)
भर्मन् n. a load , burden L.
भर्मन् n. = भर्मL.