भर्मन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भर्मन् नपुं।

सुवर्णम्

समानार्थक:स्वर्ण,सुवर्ण,कनक,हिरण्य,हेमन्,हाटक,तपनीय,शातकुम्भ,गाङ्गेय,भर्मन्,कर्बुर,चामीकर,जातरूप,महारजत,काञ्चन,रुक्म,कार्तस्वर,जाम्बूनद,अष्टापद,गैरिक,कलधौत,रजत,रै,भूरि,चन्द्र

2।9।94।2।4

स्वर्णं सुवर्णं कनकं हिरण्यं हेमकाटकम्. तपनीयं शातकुम्भं गाङ्गेयं भर्म कर्बुरम्.।

वृत्तिवान् : स्वर्णकारः

 : अलङ्कारस्वर्णम्

पदार्थ-विभागः : , द्रव्यम्, तेजः, धातुः

भर्मन् नपुं।

वेतनम्

समानार्थक:कर्मण्या,विधा,भृत्या,भृति,भर्मन्,वेतन,भरण्य,भरण,मूल्य,निर्वेश,पण

2।10।38।1।5

कर्मण्या तु विधाभृत्याभृतयो भर्म वेतनम्. भरण्यं भरणं मूल्यं निर्वेशः पण इत्यपि॥

वृत्तिवान् : वेतनोपजीविः

पदार्थ-विभागः : धनम्

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भर्मन् [bharman], n. [भृ-मनिन्]

Support, maintenance, nourishment; कुमारभृत्याकुशलैरनुष्ठिते भिषग्भिराप्तैरथ गर्भभर्मणि R.3.12.

Wages, hire.

Gold.

Gold coin.

The navel.

A burden, load.

A house.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भर्मन् n. support , maintenance , nourishment , care RV. (See. अरिष्ट-, गर्भ-, जातू-भ्)

भर्मन् n. a load , burden L.

भर्मन् n. = भर्मL.

"https://sa.wiktionary.org/w/index.php?title=भर्मन्&oldid=291766" इत्यस्माद् प्रतिप्राप्तम्