भस्मसात्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भस्मसात्¦ अव्य॰ भस्म कात्र्स्न्येन सम्पन्नं करोति भस्मन् + साति। साकल्येन भस्मरूपताकरणे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भस्मसात्¦ Ind. To the state of ashes, to ashes, as स भस्मसाच्चकारारीन् He reduced the enemies to ashes. E. भस्मन्, and साति aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भस्मसात् [bhasmasāt], ind.

To the state of ashes; ˚कृ 'to reduce to ashes.' ˚भू to be reduced to ashes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भस्मसात्/ भस्म--सात् ind. to or into ashes (with कृor -साद्-नी, to reduce to -aashes ; ( -साद्) , with अस्, भू, गम्and या, to be reduced to -aashes , become -aashes) MBh. Hariv. etc.

भस्मसात्/ भस्म-सात् with क्रिetc. See. col. 2.

"https://sa.wiktionary.org/w/index.php?title=भस्मसात्&oldid=293622" इत्यस्माद् प्रतिप्राप्तम्