भारद्वाजायन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भारद्वाजायन m. patr. fr. भरद्-वाजPan5cavBr.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhāradvājāyana, ‘descendant of Bharadvāja,’ is the patronymic of a teacher in the Pañcaviṃśa Brāhmaṇa.[१]

  1. x. 12, 1;
    Nidāna Sūtra, ix. 9. Cf. Hopkins, Transactions of the Connecticut Academy of Arts and Sciences, 15, 61, n. 2.
"https://sa.wiktionary.org/w/index.php?title=भारद्वाजायन&oldid=474120" इत्यस्माद् प्रतिप्राप्तम्