भाषण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाषणम्, क्ली, (भाष् + भावे ल्युट् ।) कथनम् । यथा । “संलापो भाषणं मिथः ।” इत्यमरः ॥ (यथा, सर्व्वदर्शनसंग्रहे । आर्हतदर्शने । “हास्यलोभभयक्रोधप्रत्याख्यानैर्निरन्तरम् ॥ आलोच्य भाषणेनापि भाषयेत् सूंनृतं व्रतम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाषण¦ न॰ भाष--भावे ल्युट्। कथने अमरः। सा॰ द॰ उक्तेनिर्वहणाङ्गभेदे
“सन्धिर्बिरोधो ग्रह्तनम्” इत्युपक्रमे
“भाषणंपूर्बवाक्यञ्च” इत्यादिनीद्दिश्य लक्षितं यथा
“मामदानादिभाषणम्”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाषण¦ n. (-णं)
1. Speaking, speech.
2. Declaration of satisfaction at the end of a drama. E. भाष् to speak, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाषणम् [bhāṣaṇam], [भाष्-भावे ल्युट्]

Speaking, talking, saying.

Speech, words, talk.

Kind words.

(In drama) Expression of satisfaction after the attainment of an object. -णी Resembling.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाषण n. ( ifc. f( आ). )the act of speaking , talking , speech , talk Nir. Mn. MBh. etc.

भाषण n. kind words , kindness(= साम-दाना-दि) Sa1h.

भाषण n. (in dram. ) expression of satisfaction after the attainment of an object Prata1p.

"https://sa.wiktionary.org/w/index.php?title=भाषण&oldid=503229" इत्यस्माद् प्रतिप्राप्तम्