भीषा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भीषा¦ स्त्री भी--णिच्--सुक् भावे अङ्।

१ भयप्रदर्शने
“क्षेत्रंवा भीषया हरन्” मनुः। स्वार्थे णिच्।

२ भये च
“भी-षास्माद्वातः पवते” श्रुतिः। तृतीयास्थाने वेदे आध्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भीषा¦ f. (-षा)
1. Terrifying, frightening, intimidation.
2. Terror. E. भी to fear, causal v., अङ् and टाप् affs., and सुक् aug.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भीषा [bhīṣā], 1 The act of terrifying or frightening, intimidating; गृहं तडागमारामं क्षेत्रं वा भीषया हरन् Ms.8.264.

Fright, terror; भीषा$स्माद् वातः पवते T. Up.2.8. -ind. Through fear of; Bṛi. Up.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भीषा f. the act of frightening , intimidation Mn. viii , 264.

भीषा ind. through fear of( abl. ) RV. Br. Up.

"https://sa.wiktionary.org/w/index.php?title=भीषा&oldid=503242" इत्यस्माद् प्रतिप्राप्तम्