भुजि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुजिः, पुं, (भुनक्ति भुङ्क्ते वा सर्व्वानिति । भुज + “भुजेः किच्च ।” उणा० ४ । १४१ । इति इः । स च कित् । सर्व्वभक्षकत्वादस्य तथा- त्वम् ।) वह्निः । इत्युणादिकोषः ॥ (भुज + भावे इः । भोगः । यथा, ऋग्वेदे । ८ । ९१ । ६ । “आसवं सवितुर्यथा भगस्येव भुजिं हुवे । अग्निं समुद्रवाससम् ॥” “सवितुः प्रेरकस्य देवस्य सवं यथा प्रसवमिव भगस्येव भुजिं भगाख्यस्य देवस्य भोगमिव च समुद्र वाससमग्निं आहुवे आह्वयामि ।” इति तद्भाष्ये सायनः ॥ * ॥ भोक्तरि, त्रि । यथा, ॠग्वेदे । ८ । ८ । २ । “भुजी हिरण्यपेशसा कवी गम्भीरचेतसा ॥” “हे भुजी हविषां भोक्तारौ ।” इति तद्भाष्ये सायनः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुजि¦ पु॰ भुज--धातुनिर्देशे इक्।

१ भुजधातौ भुज--इन् किच्च।

२ वह्नौ उणादि॰ तस्य सर्वभक्षकत्वात् तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुजि¦ m. (-जिः) Fire. E. भुज् to eat, इन् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुजिः [bhujiḥ], Fire. -(dual) Ved. The two Aśvins, or eaters of oblations.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुजि f. (for 2. See. col. 3) clasping , enfolding (others " sweeping ") RV. x , 106 , 4 (See. दश-and शत-भुजि).

भुजि f. (for 1. See. col. 2) the granting of enjoyment , favour RV.

भुजि f. one who grants favours , a protector , patron (said of the अश्विन्s) ib.

भुजि m. N. of अग्निUn2. iv , 141 Sch.

"https://sa.wiktionary.org/w/index.php?title=भुजि&oldid=301575" इत्यस्माद् प्रतिप्राप्तम्