भूरि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूरि, क्ली, (भवति भूयते वेति । भू + “अदि- शदिभूशुभिभ्यः क्रिन् ।” उणा० । ४ । ६५ । इति क्रिन् ।) स्वर्णम् । इत्यमरः । ३ । १ । ६३ ॥

भूरिः, पुं, (भवतीति । भू + “अदिशदिभूशुभिभ्यः ।” उणा० ४ । ६५ । इति क्रिन् ।) विष्णुः । ब्रह्मा । शिवः । इति मेदिनी । रे, ७३ ॥ वासवः । इति शब्दरत्नावली ॥ (सोमदत्तस्य पुत्रभेदः । यथा, महाभारते । १ । १८७ । १४ । “कौरव्यः सोमदत्तश्च पुत्त्राश्चास्य महारथाः । समवेतास्त्रयः शूरा भूरिर्भूरिश्रवाः शलः ॥”) प्रचुरे, त्रि । इत्यमरः । ३ । १ । ६३ ॥ (यथा, ऋग्वेदे । ७ । ४ । २ । “संयोवनायुवते शुचिदन्भूरि चिदन्नासमिदत्ति सद्यः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूरि वि।

बहुलम्

समानार्थक:प्रभूत,प्रचुर,प्राज्य,अदभ्र,बहुल,बहु,पुरुहू,पुरु,भूयिष्ठ,स्फिर,भूयस्,भूरि

3।1।63।2।6

प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु। पुरुहूः पुरु भूयिष्ठं स्फारं भूयश च भूरि च॥

पदार्थ-विभागः : , गुणः, परिमाणः

भूरि पुं।

सुवर्णम्

समानार्थक:स्वर्ण,सुवर्ण,कनक,हिरण्य,हेमन्,हाटक,तपनीय,शातकुम्भ,गाङ्गेय,भर्मन्,कर्बुर,चामीकर,जातरूप,महारजत,काञ्चन,रुक्म,कार्तस्वर,जाम्बूनद,अष्टापद,गैरिक,कलधौत,रजत,रै,भूरि,चन्द्र

3।3।183।1।1

स्वर्णेऽपि भूरिचन्द्रौ द्वौ द्वारमात्रेऽपि गोपुरम्. गुहादम्भौ गह्वरे द्वे रहोऽन्तिकमुपह्वरे॥

वृत्तिवान् : स्वर्णकारः

 : अलङ्कारस्वर्णम्

पदार्थ-विभागः : , द्रव्यम्, तेजः, धातुः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूरि¦ त्रि॰ भू--क्रिन्।

१ विष्णौ

२ शिवे

३ इन्द्रे च मेदि॰।

४ स्वर्णे न॰ शब्दरत्ना॰ बहु--रि भ्वादेशः

५ प्रचुरे त्रि॰ अमरः

६ सोमदपुत्रभेदे पु॰ भा॰ आ॰

१८

६ अ॰। शिवा॰ अषत्येअण्। भौर भूरेरपत्ये पुंस्त्री॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूरि¦ mfn. (-रिः-रिः-रि)
1. Much, many.
2. Large, great. Ind. Much, ex- ceeding. m. (-रिः)
1. A name of VISHN4U.
2. BRAHMA
4.
3. S4IVA
4. Indra. n. (-रि) Gold. E. भू to be, क्रिन् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूरि [bhūri], a. [भू-क्रिन् Uṇ 4.65] Much, abundant, numerous, copious; प्रेङ्खद्भूरिमयूख ... Māl.6.5. भूरिभार- भराक्रान्तो बाधति स्कन्ध एष ते । न तथा बाधते स्कन्धो यथा बाधति बाधते ॥ Subhāṣ.

Great, large. -m.

An epithet of &Viṣṇu.

Of Brahman.

Of Śiva.

Of Indra.-f. Reason, intellect. -n. Gold. -ind.

Very much, exceedingly; नवाम्बुभिर्भूरि विलम्बिनो घनाः Ś.5.12.

Frequently, often, repeatedly. -Comp. -कालम् ind. for a long time. -कृत्वस् ind. many times, repeatedly; मर्मृज्मा ते तन्वं भूरि कृत्वः Ṛv.3.18.4. -गन्धा a particular perfume. -गमः an ass. -गुण a.

multiplying greatly.

bearing manifold fruit. -तेजस (-स्) a. possessed of great lustre. (-m.) fire. -द a. liberal.-दक्षिण a.

attended with rich presents or rewards.

giving liberal rewards, munificent. -णः N. of Viṣṇu; कपीन्द्रो भूरिदक्षिणः V.Sah. -दानम् liberality.-धन a. wealthy. -धामन् a. possessed of great lustre or energy. -प्रयोग a. frequently used, in common use (as a word). -प्रेमन् m. the ruddy goose. -फेना a species of plant, सप्तला (Mar. शिकेकाई). -भाग a. wealthy, prosperous; अद्येश नो वसतयः खलु भूरिभाग । यः सर्वदेवपितृभूतनृ- देवमूर्तिः Bhāg.1.48.25. -भोज a. having many enjoyments. -मायः a jackal or fox. -रसः the sugar-cane.-रामः a donkey, ass. -लाभः a great gain. -विक्रम a. very brave, a great warrior. -दृष्टिः f. a heavy rain.-व्यय a. spending much; lavish in expenditure; भूरिव्यया प्रचुरवित्तसमागमा च वेश्याङ्गनेव नृपनीतिरनेकरूपा Pt.1.425.-श्रवस् m. N. of a warrior on the Kaurava side slain by Sātyaki.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूरि mfn. much , many , abundant , frequent , numerous , great , important , strong , mighty RV. etc.

भूरि m. N. of ब्रह्माor विष्णुor शिवL.

भूरि m. of a son of सोम-दत्त(king of the बाल्हिकs) MBh. Hariv. Pur.

भूरि m. n. gold L.

भूरि f. (See. पालिभूरी)reason , intellect Lalit.

भूरि etc. See. col. 1.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Somadatta of the बाह्लिकस्; resent- ed साम्ब's action in seizing लक्ष्मणा; took active part in the राजसूय of Yudhisthira. भा. IX. २२. १८; X. ६८. 5; ७५. 6; वा. ९९. २३५; Vi. IV. २०. ३२; V. ३५. २७.
(II)--a son of गवेषण (गवेष-वा। प्।). Br. III. ७१. २५९; M. ४७. २२; वा. ९६. २५०.
(III)--the eldest son of विवक्षु. M. ५०. ८०. [page२-578+ २५]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BHŪRI I : A king of the Kuru dynasty. Somadatta, king of the Kuru dynasty had three sons, Bhūri, Bhūri- śravas and Śala.(** In Agnipurāṇa, Chapter 278, we see another statement that Śantanu, king of the Lunar dynasty, had three sons, Devāpi, Bālhīka and Somada and of them Bālhika had four sons, Somadatta, Bhūri, Bhūriśravas and Śala.**) In M.B. Ādi Parva, Chapter 185, we read that they had attended the Svayaṁvara of Draupadī and in Sabhā Parva, Chapter 94 it is said that they had taken part in Yudhiṣṭhira's Rājasūya. In Droṇa Parva, Chapter 166, we read that this King Bhūri was slain by Sātyaki during the war between Kauravas and Pāṇḍavas. After death, Bhūri obtained a place with the Viśvedevas. (M.B. Svargārohaṇa Parva, Chapter 5, Verse 16).


_______________________________
*4th word in right half of page 143 (+offset) in original book.

BHŪRI II : A son of the sage Śuka. Vyāsa's son, Śuka married Pīvarī, the daughter of Pitṛs. She had four sons by Śuka, who were named Kṛṣṇa, Gauraprabha, Bhūri and Devaśruta, and a daughter named Kīrti. (Devī Bhāgavata, Prathama Skandha).


_______________________________
*5th word in right half of page 143 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=भूरि&oldid=503267" इत्यस्माद् प्रतिप्राप्तम्