भृश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृश, इर् य उ अधःपते । इति कविकल्पद्रुमः ॥ (दिवा०-पर०-अक०-सेट् ।) इर् अभृशत् अभर्शीत् । पुषादित्वान्नित्य ङ इत्यन्ये । य भृश्यति भृश्यत्यरिपताकिनीति हलायुधः ॥ उ भर्शित्वा भृष्ट्वा । इति । दुर्गादासः ॥

भृशम्, क्ली, (भृश्यति प्राचुर्य्येण वर्त्तते इति भृश + कः ।) अतिशयः । तद्वति, त्रि । इत्यमरः १ । ७० ॥ (यथा, भारवौ । ११ । ४६ । “भृशमाराधने यत्तः स्वाराध्यस्य मरुत्वतः ॥”

भृशम्, व्य, (भृश + कः ।) प्रकर्षार्थः । मुहुरर्थः । शोभनम् । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृश नपुं।

अतिशयः

समानार्थक:अतिशय,भर,अतिवेल,भृश,अत्यर्थ,अतिमात्र,उद्गाढ,निर्भर,तीव्र,एकान्त,नितान्त,गाढ,बाढ,दृढ,बलवत्,सुष्ठु,किमुत,सु,अति,अतीव,निर्भर

1।1।66।2।2

नित्यानवरताजस्रमप्यथातिशयो भरः। अतिवेलभृशात्यर्थातिमात्रोद्गाढनिर्भरम्.।

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृश¦ अधःपतने दि॰ पर॰ अक॰ सेट्। भृश्यति इरित् अभृशत्अभर्शीत् बभर्श। उदिच्च क्त्वा वेट्।

भृश¦ न॰ भृश--क।

१ अतिशये

२ तद्वति त्रि॰। ततो भृशादि॰च्व्यर्थे भवतौ क्यङ् भृशायते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृश¦ mfn. (-शः-शा-शं) Much, exceeding. n. Adv. (-शं) Much exceedingly. Ind. (भृशम्)
1. Much.
2. Eminently, superiorly, better.
3. Repeated- ly.
4. Beautifully. E. भृश् to fall, aff. कृ |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृश [bhṛśa], a. (compar. भ्रशीयस्, superl. भ्रशिष्ठ)

Strong, powerful, mighty, intense, excessive, very much.

Frequent. -शम् ind.

Much, very much, exceedingly, intensely, violently, excessively, in a high degree, greatly; तमवेक्ष्य रुरोद सा भृशम् Ku.4.26; रघुर्भृशं वक्षसि तेन ताडितः R.3.61; चुकोप तस्मै स भृशम् 3.56; Ms.7.17; Ṛs.1.11.

Often, repeatedly.

In a better or superior manner. -Comp. -कोपन a. highly choleric or irascible. -दण्ड a. inflicting severe punishment; स्वराष्ट्रे न्यायवृत्तः स्याद्भृशदण्डश्च शत्रुषु Ms.7.32. -दुःखित, पीडित a. exceedingly afflicted. -संहृष्ट a. very much delighted.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृश mfn. (perhaps the original meaning may be " falling heavily " See. भ्रश्)strong , vehement , mighty , powerful , frequent , abundant (often ibc. See. below ; rarely as an independent word ; See. सुभृत) Mn. MBh. etc.

भृश mfn. ibc. and (652733 अम्ind. )strongly , violently , vehemently , excessively , greatly , very much Mn. MBh. etc.

भृश mfn. harshly , severely ChUp.

भृश mfn. quickly , without hesitation MBh.

भृश mfn. often , frequently R.

भृश mfn. eminently , in a superior manner L.

भृश m. a partic. tutelary deity VarBr2.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--to be worshipped in house-building, with fish. M. २५३. २४; २६८. १२.

"https://sa.wiktionary.org/w/index.php?title=भृश&oldid=434396" इत्यस्माद् प्रतिप्राप्तम्