भेष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेष, ऋ ञ भये । इति कविकल्पद्रुमः ॥ (भ्वा०- उभ०-अक०-सेट् ।) ऋ अबिभेषत् । ञ भेषति भेषते बिभेषे । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेष¦ भये भ्वा॰ उभ॰ अक॰ सेट्। भेषति ते अभेषीत् अभेषिष्ट। ऋदित् चङि न ह्रस्वः। अबिभेषत् त।

"https://sa.wiktionary.org/w/index.php?title=भेष&oldid=307904" इत्यस्माद् प्रतिप्राप्तम्