भोक्तृत्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोक्तृत्व¦ n. (-त्वं) Possession, enjoyment. E. त्व added to the last.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोक्तृत्वम् [bhōktṛtvam], 1 Being a possessor.

Enjoyment, possession.

Perception.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोक्तृत्व/ भोक्तृ--त्व n. the state of being an enjoyer etc. , enjoyment , possession , perception MaitrUp. Bhag. BhP.

"https://sa.wiktionary.org/w/index.php?title=भोक्तृत्व&oldid=308522" इत्यस्माद् प्रतिप्राप्तम्