भोग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोगः, पुं, (भुज्यतेऽसौ इति । भुज + घञ् ।) सुखम् । स्त्र्यादिभृतिः । पण्यस्त्रीणां भृति- र्भाडिः । आदिना हस्त्यश्वादिकर्म्मकराणाञ्च भृतिः । सर्पस्य फटा । सर्पशरीरम् । इत्यमर- भरतौ । ३ । ३ । २३ ॥ (यथा, रघौ । ११ । ५९ । “लक्ष्यते स्म तदनन्तरं रविः बद्धभीमपरिवेशमण्डलः । वैनतेयशमितस्य भोगिनः भोगवेष्टित इव च्युतो मणिः ॥”) धनम् । (यथा, ऋग्वेदे । ३ । ३४ । ९ । “हिरण्ययमुतभोगं ससान हत्वी दस्यून् प्रार्य्यं वर्णमावत् ॥” “हिरण्ययं सुवर्णमयं भोगं धनम् ॥” इति तद्भाष्ये सायनः ॥) गृहम् । (यथामुस्मिन्नेव मन्त्रे । “भोगशब्दव्याख्याने भुज्यतेऽस्मिन्निति भोगो गृहं वा ससान अर्थिभ्यो ददौ ।” इति सायनः ॥) पालनम् । अभ्यवहारः । इति मेदिनी । गे, १६ ॥ सर्पः । देहः । मानम् । इति शब्दरत्नावली ॥ * ॥ पुण्यपापजननयोग्य- कालः । यथा, -- “अतीतानामतो भोगो नाड्यः पञ्चदश स्मृतः ॥” इति तिथ्यादितत्त्वे संक्रान्तिप्रकरणम् ॥ (पुरम् । यथा, ऋग्वेदे । ५ । २९ । ६ । “नव यदस्य नवतिञ्च भोगान् साकं वज्रेण मघवा विवृश्वत् ।” भोगान् पुराणि । इति तद्भाष्ये सायनः ।) भूम्यादीनां भोगो यथा । त्रिपुरुषभोगमाह व्यासः । “प्रपितामहेन यद्भुक्तं तत्पुत्त्रेण विना च तत् । तौ विना यस्य पित्रा च तस्य भागस्त्रिपौरुषः ॥ पिता पितामहो यस्य जीवेच्च प्रपतामहः । त्रयाणां जीवतां भोगो विज्ञेयस्त्वेकपूरुषः ॥ नारदः । तथारूढविवादस्य प्रेतस्य व्यवहारिणः । पुत्त्रेण सोऽर्थः संशोध्यो न तं भोगो निवर्त्तयेत् ॥” इति व्यवहारतत्त्वम् ॥ विभवभेदः । यथा, -- “कर्त्ता च देही भोक्ता च आत्मा भोजयिता सदा । भोगो विभवभेदश्च निष्कृतिर्मुक्तिरेव च ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २३ अध्यायः ॥ (व्यूहभेदः । यथा, कामन्दकीयनीतिसारे । १९ । अध्याये । ४१ । ४८ । ५४ । श्लोकेषु ॥ “यदि स्याद्दण्डबाक्षुल्यं तदा चापः प्रकीर्त्तितः । मण्डलोऽसंहतो भोगो दण्डश्चेति मनीषिभिः ॥ गोमूत्रिका हि सञ्चारी शकटो मकरस्तथा । भोगभेदाः समाख्यातास्तथा परिपतन्तकः ॥ असंहतास्तु षड्व्यूहा भोगव्यूहाश्च पञ्चधा ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोग पुं।

सर्पशरीरम्

समानार्थक:भोग

1।8।9।1।1

त्रिष्वाहेयं विषास्थ्यादि स्फटायां तु फणा द्वयोः। समौ कञ्चुकनिर्मोकौ क्ष्वेडस्तु गरलं विषम्.।

अवयव : फणः,सर्पत्वक्

पदार्थ-विभागः : अवयवः

भोग पुं।

आनन्दः

समानार्थक:मुद्,प्रीति,प्रमद,हर्ष,प्रमोद,आमोद,सम्मद,आनन्दथु,आनन्द,शर्मन्,शात,सुख,माद,मद,भोग,आमोद,हन्त,जोषम्

3।3।23।1।1

भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः। चातके हरिणे पुंसि सारङ्गः शबले त्रिषु॥

 : अतिप्रीतिः

पदार्थ-विभागः : , गुणः, मानसिकभावः

भोग पुं।

सर्पः

समानार्थक:सर्प,पृदाकु,भुजग,भुजङ्ग,अहि,भुजङ्गम,आशीविष,विषधर,चक्रिन्,व्याल,सरीसृप,कुण्डलिन्,गूढपाद्,चक्षुःश्रवस्,काकोदर,फणिन्,दर्वीकर,दीर्घपृष्ठ,दन्दशूक,बिलेशय,उरग,पन्नग,भोगी,जिह्मग,पवनाशन,लेलिहान,द्विरसन,गोकर्ण,कञ्चुकिन्,कुम्भीनस,फणधर,हरि,भोगधर,भोग,व्याड,द्विजिह्व,व्याल

3।3।23।1।1

भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः। चातके हरिणे पुंसि सारङ्गः शबले त्रिषु॥

अवयव : सर्पशरीरम्,विषपूर्णाहिदंष्ट्रा,सर्पविष-अस्थ्यादिः

वृत्तिवान् : सर्पग्राहिः

 : सर्पविशेषः, अजगरसर्पविशेषः, जलव्यालसर्पविशेषः, निर्विषः_द्विमुखसर्पः, चित्रसर्पः, मुक्तत्वचः_सर्पः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, सरीसृपः

भोग पुं।

स्त्र्यादिभृतिः

समानार्थक:भोग

3।3।23।1।1

भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः। चातके हरिणे पुंसि सारङ्गः शबले त्रिषु॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोग¦ स्त्री भुज--भावकर्मादौ घञ्।

१ सुखे

२ दुःखे

३ सुखदुः-खाद्यनुभवे

४ स्त्र्यादीनां भाटके

५ भाटकमात्रे च

६ सर्पदेहे

७ तत्फणायाञ्च अमरः।

८ धने

९ पालने

१० भोजने च मेदि॰

११ देहे

१२ सर्पे

१३ माने च शब्दरत्ना॰

१४ रव्यादीनां राशि-गतिकाले
“अतीतानागतो भोगो नाड्यः पञ्चदश स्मृताः” तिथित॰।

१५ भूम्यादीनां फलभुक्तौ भुक्तिशब्दे दृश्यम्।

१६ विभवभेदे
“कर्त्ता च देही भोक्ता च आत्मा भोजयितासदा। भोगो विभवभेदश्च निष्कृतिर्मुक्तिरेव च” ब्रह्मवै॰प्र॰ ख॰

२३ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोग¦ m. (-गः)
1. Pleasure, enjoyment.
2. Wealth.
3. Nourishing, cherishing.
4. Eating.
5. A snake's body.
6. A snake's expanded hood.
7. Hire.
8. The hire of dancing girls or courtezans.
9. A snake.
10. An army in column.
11. (In arithmetic,) The nu- merator of a fraction.
12. Food.
13. A repost.
14. Food offered to an idol.
15. Gain.
16. Rule, government.
17. Experiencing.
18. Advantage.
19. The use of a deposit. E. भुज् to eat, &c. aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोगः [bhōgḥ], [भुज्-घञ्]

Eating, consuming.

Enjoyment, fruition.

Possession.

Utility, advantage.

Ruling, governing, government.

Use, application (as of a deposit).

Suffering, enduring, experiencing.

Feeling, perception.

Enjoyment of women, sexual enjoyment, carnal pleasure.

An enjoyment, an object of enjoyment or pleasure; भोगे रोगभयम् Bh.3.35; भोगा मेघवितानमध्यविलसत्सौदामिनीचञ्चलाः Bh.3.54; भोगो विभवभेदश्च निष्कृतिर्मुक्तिरेव च Brav. P.; Bg.1.32.

A repast, feast, banquet.

Food.

Food offered to an idol.

Profit, gain.

Income, revenue.

Wealth; भोगान् भोगानिवाहेयानध्यास्यापन्न दुर्लभा Ki.11.23.

The wages of prostitutes.

A curve, coil, winding.

The (expanded) hood of a snake; श्वसदसितभुजङ्गभोगाङ्गदग्रन्थि &c. Māl.5.23; R.1.7;11.59.

A snake.

The body.

An army in column.

The passing (of an asterism).

The part of the ecliptic occupied by each of the 27 Nakṣatras.-Comp. -अर्ह a. fit to be enjoyed. (-र्हम्) property, wealth. -अर्ह्यम् corn, grain. -आधिः a pledge which may be used until redeemed. -आवली the panegyric of a professional encomiast; नग्नः स्तुतिव्रतस्तस्य ग्रन्थो भोगावली भवेत्; Abh. Ch.795; भोगावलीः कलगिरो$वसरेषु पेठुः Śi.5.67. -आवासः the apartments of women, harem. -करः a. affording enjoyment or pleasure.-गुच्छम् wages paid to prostitutes. -गृहम् the women's apartments, harem, zenana.

तृष्णा desire of worldly enjoyments; तदुपस्थितमग्रहीदजः पितुराज्ञेति न भोगतृष्णया R.8.2; selfish enjoyment; Māl.2. -देहः 'the body of suffering', the subtle body which a dead person is supposed to carry with him, and with which he experiences happiness or misery according to his good or bad actions. -धरः a serpent. -नाथः a nourisher, supporter. -पतिः the governor or ruler of a district or province. -पत्रम् an Inām deed; Śukra. 2.295. -पालः a groom. -पिशाचिका hunger. -भुज् a. enjoying pleasures. -m a wealthy man. -भूमिः f. 'the land of enjoyment', heaven, paradise (where persons are said to enjoy the fruit of their actions). -भृतकः a servant who works only for livelihood.

लाभः acquisition of enjoyment or profit.

well-being, welfare.-वस्तु n. an object of enjoyment. -सद्मन् n. = भोगावास q. v.

स्थानम् the body, as the seat of enjoyment.

women's apartments.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोग m. (1. भुज्)any winding or curve , coil (of a serpent) RV. etc.

भोग m. the expanded hood of a snake Hariv. Ka1m. Pan5cat.

भोग m. a partic. kind of military array Ka1m.

भोग m. a snake Suparn2.

भोग m. the body L.

भोग m. (3. भुज्)enjoyment , eating , feeding on RV. etc. etc. (with जैनs " enjoying once " , as opp. to उप-भोग, See. )

भोग m. use , application S3Br. Gr2S3rS. etc.

भोग m. fruition , usufruct , use of a deposit etc. Mn. Ya1jn5.

भोग m. sexual enjoyment Mn. MBh. etc.

भोग m. -enjenjoyment of the earth or of a country i.e. rule , sway Ma1rkP.

भोग m. experiencing , feeling , perception (of pleasure or pain) Mn. MBh. etc.

भोग m. profit , utility , advantage , pleasure , delight RV. etc.

भोग m. any object of enjoyment (as food , a festival etc. ) MBh. R.

भोग m. possession , property , wealth , revenue Mn. MBh. etc.

भोग m. hire , wages ( esp. of prostitution) L.

भोग m. (in astron. ) the passing through a constellation VarBr2S.

भोग m. the part of the ecliptic occupied by each of the 27 lunar mansions Su1ryas.

भोग m. (in arithm. ) the numerator of a fraction (?) W.

भोग m. N. of a teacher Cat.

भोग n. w.r. for भोग्यor भाग्य.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhoga in the Rigveda[१] and later[२] denotes the ‘coil’ of a serpent.

  1. v. 29, 6;
    vi. 75, 14 (where the Hastaghna, or ‘hand-guard,’ of the archer is compared to a snake).
  2. Av. xi. 9, 5;
    Taittirīya Saṃhitā, ii. 1, 4, 5. 6;
    v. 4, 5, 4;
    Kāṭhaka Saṃhitā, xiii. 4;
    xxi. 8, etc.
"https://sa.wiktionary.org/w/index.php?title=भोग&oldid=503287" इत्यस्माद् प्रतिप्राप्तम्