भोज्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोज्यम्, त्रि, (भुज्यते इति । भुज् + कर्म्मणि + ण्यत् । “भोज्यं भक्ष्ये ।” ७ । ३ । ६९ । इति निपातनात् न कुत्वम्) भोजनीयद्रव्यम् । यथा, “भोज्यं भोजनशक्तिश्च रतिशक्तिर्वराः स्त्रियः । विभवो दानशक्तिश्च नाल्पस्य तपसः फलम् ॥” इति चाणक्ये ५१ श्लोकः ॥ अपि च । “आहारं षड्विधं चूष्यं पेयं लेह्यं तथैव च । भोज्यं भक्ष्यं तथा चर्व्व्यं गुरु विद्याद्यथोत्तरम् ॥” चूष्यं इक्षुदण्डादि । पेयं पानकशर्करीदकादि । लेह्यं रसालाक्वथितादि । भोज्यं भक्तसूपादि । भक्ष्यं लड्डुकमण्डकादि । चर्व्व्यं चिपिटचण- कादि । इति भावप्रकाशः ॥ (पितॄणां तृप्त्यर्थं देये अन्नादौ च ॥) भोज्यदानस्येतिकर्त्तव्यता यथा । ओ~ अद्यामुके मासि अमुके पक्षे अमुकतिथौ अमुकगोत्रस्य पितुरमुकदेवशर्म्मण एकोद्दिष्टविधिकसाम्बत्- सरिकश्राद्धवासरे अमुकगोत्रस्य पितुरमुक- देवशर्म्मणोऽक्षयस्वर्गकाम इदं सघृतसवस्त्रोप- करणामान्नभोज्यमर्च्चितं श्रीविष्णुदैवतं यथा- सम्भवगोत्रनाम्ने ब्राह्मणायाहं ददानि । ततो दक्षिणा । ओ~ अद्येत्यादि कृतैतत्सघृत- सवस्त्रोपकरणामान्नभोज्यदानकर्म्मणः साङ्गतार्थं दक्षिणामिदं काञ्चनमूल्यं श्रीविष्णुदैवतं यथा- सम्भवगोत्रनाम्ने ब्राह्मणायाहं ददानि । कृतै- तत्सघृतसवस्त्रोपकरणामान्नभोज्यदानकर्म्मा- च्छिद्रमस्तु । इति श्राद्धप्रयोगतत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोज्य¦ त्रि॰ भोज--ण्यत् भक्षणार्थत्वान्न कुत्वम्।

१ भक्षणीय-द्रव्यमात्रे

२ भक्ष्यभेदे आहारशब्दे दृश्यम्। श्राद्धान-कल्पे पितॄणां तृप्त्यर्थं देये

३ अन्नादौ च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोज्य¦ mfn. (-ज्यः-ज्या-ज्यं) To be eaten, edible. n. (-ज्यं)
1. Food.
2. A dainty.
3. Enjoyment. E. भुज् to eat, ण्यत् aff. and the final unchanged.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोज्य [bhōjya], pot. p. [भुज्-ण्यत्]

To be eaten.

To be enjoyed or possessed.

To be suffered or experienced.

To be enjoyed carnally.

ज्यम् Food, meal; त्वं भोक्ता अहं च भोज्यभूतः Pt.2; Ku.2.15; Ms.3.24; भोज्यं भोजनशक्तिश्च रतिशक्तिर्नराः स्त्रियः Chāṇakyaśatakam.

A store of provisions, eatables; वर्धयेद्बाहुयुद्धार्थं भोज्यैः शारीर- केवलम् Śukra.4.877.

A dainty.

Enjoyment.

Advantage, profit.

Food given to the Manes.

Wounding the mortal spot (मर्मभेद); भोज्ये पांसुविकर्षणे Mb.5.169.12. (com. भोज्ये कौटिल्ये मर्मपीडने).

A festive dinner, feast. -Comp. -अन्न a. one whose food may be eaten; एते शूद्रेषु भोज्यान्नाः Ms.4.253. -उष्ण a. too hot to be eaten. -कालः meal-time. -संभवः chyme, the primary juice of the body.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोज्य See. p.767.

भोज्य mfn. to be enjoyed or eaten , eatable , what is enjoyed or eaten , ( esp. ) what may be eaten without mastication Bhpr. MaitrUp. MBh. Ya1jn5. etc.

भोज्य mfn. to be enjoyed or used MBh. Ba1lar. etc.

भोज्य mfn. to be enjoyed sexually Ra1jat.

भोज्य mfn. to be enjoyed or felt MBh. Hariv.

भोज्य mfn. to be suffered or experienced MW.

भोज्य mfn. to be fed , one to whom food must be given MBh.

भोज्य mfn. (fr. Caus. ) to be made to eat , to be fed MBh. Mn. Kull.

भोज्य m. pl. N. of a people Ma1rkP. (prob. w.r. for भोज)

भोज्य m. a princess of the भोजs MBh. Hariv. Ragh. BhP. (See. भोजा)

भोज्य n. anything to be enjoyed or eaten , nourishment , food MBh. R. etc.

भोज्य n. the act of eating , a meal MBh. Mn.

भोज्य n. a festive dinner L.

भोज्य n. a dainty MW.

भोज्य n. a feast a store of provisions , eatables ib. , enjoyment , advantage , profit RV.

"https://sa.wiktionary.org/w/index.php?title=भोज्य&oldid=309281" इत्यस्माद् प्रतिप्राप्तम्