भ्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रम् [bhram], 1, 4 P. (भ्रमति, भ्रम्यति, भ्राम्यति, बभ्राम, अभ्रमत्, अभ्र- मीत्, भ्रमिष्यति, भ्रमितुम्, भ्रान्त)

To roam or wander about, move or go about, rove, ramble (fig. also); भ्रमति भुवने कन्दर्पाज्ञा Māl.1.17; मनो निष्ठाशून्यं भ्रमति च किमप्यालिखति च 31; oft. with acc. of place; भुवं बभ्राम Dk.; दिग्मण्डलं भ्रमसि मानस चापलेन Bh.3.77; so भिक्षां भ्रम् 'to go about begging'.

To turn or whirl round, revolve, move round or in a circle; सूर्यो भ्राम्यति नित्यमेव गगने Bh.2.95; भ्रमता भ्रमरेण Gīt.3.

To go astray, stray, swerve, deviate.

To spread, prevail, be current or afloat; अभ्रमच्च पौरजानपदेष्वियं वार्ता Dk.

To totter, reel, stagger, be in doubt or suspense, waver; अन्तर्भिन्नं भ्रमति हृदयम् Māl. 5.2.

To err, be in error or mistake, be mistaken; आभरणकारस्तु तालव्य इति बभ्राम.

To flicker, flutter, quiver, move unsteadily; चक्षुर्भ्राभ्यति Pt.4.78.

To surround.

To waver, be perplexed, doubt; तैरश्वै- र्भ्राम्यते भ्रान्तैः सुमाली राक्षसेश्वरः Rām.7.7.3. -Caus. (भ्रमयति-ते or भ्रामयति-ते)

To cause to rove or wander, cause to revolve or turn round, whirl round; भ्रमय जलदानम्भोगर्भान् Māl.9.41.

To cause to err, delude, mislead, perplex, confuse, embarrass, cause to reel or stagger; विकारश्चैतन्यं भ्रमयति च संमीलयति च U.1.36.

To wave, brandish, vibrate; लीलारबिन्दं भ्रमयांचकार R.6.13.

To proclaim by beat of drum.

To disarrange.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्र in comp. for भ्रू(See. Pa1n2. 6-3 , 61 Va1rtt. 3 Pat. )

"https://sa.wiktionary.org/w/index.php?title=भ्र&oldid=309821" इत्यस्माद् प्रतिप्राप्तम्