सामग्री पर जाएँ

भ्रातर्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भ्रातर् पुं-द्वि।

भ्रातृभगिन्योः_नाम

समानार्थक:भ्रातृभगिनी,भ्रातर्

2।6।36।2।4

अमृते जारजः कुण्डो मृते भर्तरि गोलकः। भ्रात्रीयो भ्रातृजो भ्रातृभगिन्यौ भ्रातरावुभौ॥

पदार्थ-विभागः : नाम

"https://sa.wiktionary.org/w/index.php?title=भ्रातर्&oldid=186987" इत्यस्माद् प्रतिप्राप्तम्