मंह्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मंह् [maṃh], 1 Ā. (मंहते)

To grow, increase.

To give, grant.

To speak.

To shine.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मंह् (See. मह्) cl.1 A1. ( Dha1tup. xvi , 33 ) मंहते( pf. , ममंहेetc. Gr. ) , to give , grant , bestow (with दानाय, " as a present ") RV. S3Br. ; to increase Dha1tup. : Caus. मंहयति( cl.10. accord. to Dha1tup. xxxiii , 124 ) , to give etc. RV. ; to speak or to shine Dha1tup. : Intens. , मामहेetc. ; See. मह्.

"https://sa.wiktionary.org/w/index.php?title=मंह्&oldid=311509" इत्यस्माद् प्रतिप्राप्तम्