मक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मक, इ ङ भूषे । गतौ । इति कविकल्पद्रमः ॥ (भ्वा०-आत्म०-सक०-सेट् ।) इ मङ्क्यते । ङ मङ्कते हारो जनम् । गत्यर्थोऽप्ययमिति रामः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मक¦ भूषणे गतौ च भ्वा॰ आ॰ सक॰ सेट् इदित्। मङ्कते अमङ्किष्ट ममङ्के।

मक¦ पुंन॰ म इव कायति कै--क अर्द्धर्चादि। शिवादितुल्ये।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मक m. n. g. अर्धर्चा-दि

मक m. m. the son of a वैश्यand a मालुकीL.

"https://sa.wiktionary.org/w/index.php?title=मक&oldid=311519" इत्यस्माद् प्रतिप्राप्तम्