मकरकुण्डल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरकुण्डलम्, क्ली, (कुण्डलम् मकर इवेत्युप- मितसमासः ।) मकराकृतिकर्णभूषणम् । यथा, “वनमालानिवीताङ्गो लसच्छ्रीवत्सकौस्तुभः । महाकिरीटकटकः स्फुरन्मकरकुण्डलः ॥” इति श्रीभागवते ६ स्कन्धे ४ अध्यायः ३७ श्लोकः ॥ स्फुरती मकरकुण्डले यस्य सः । इति तट्टी- कायां श्रीधरस्वामी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरकुण्डल¦ पु॰ मकराकृति कुण्डलं कर्णभूषणम्। मकराकारे कर्णभूषणे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरकुण्डल/ मकर--कुण्डल n. an ear-ring shaped like a -M मकरBhP.

"https://sa.wiktionary.org/w/index.php?title=मकरकुण्डल&oldid=311578" इत्यस्माद् प्रतिप्राप्तम्