मकरध्वजः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरध्वजः, पुं, (मकरेण चिह्नितो ध्वजो यस्य ।) कामदेवः । इत्यमरः । १ । १ । २७ ॥ (यथा, माधे । ३ । ६१ । “शरीरिणा जैत्रशरेण यत्र निशङ्कमूषे मकरध्वजेन ॥”) रससिन्दूरविशेषः । तस्य नामान्तरं चन्द्रो- दयः । तस्य करणप्रकारो यथा, -- “पलं मृदु स्वर्णदलं रसेन्द्रं पलाष्टकं षोडशगन्धकस्य । शोणैः सुकार्पासभवप्रसूनैः सर्व्वं विमर्द्द्याथ कुमारिकाद्भिः ॥ तत् काचकुम्भे निहितं सुगाढे मृत्कर्पटैस्तद्दिवसत्रयञ्च । पचेत् क्रमाग्नौ सिकताख्ययन्त्रे ततो रजः पल्लवरागरम्यम् ॥ निगृह्य चैतस्य पलं पलानि चत्वारि कर्पूररजस्तथैव । जातीफलं सोषणमिन्द्रपुष्पं कस्तूरिकाया इह शाण एकः ॥ चन्द्रोदयोऽयं कथितोऽस्य माषो भुक्तोऽहिबल्लीदलमध्यवर्त्ती ॥” अस्य गुणाः । “मदोन्मदानां प्रमदाशतानां गर्व्वाधिकत्वं श्लथयत्यकाण्डे । शृतं घनीभूतमतीव दुग्धं मृदूनि मांसानि समण्डकानि । मांसानि मिष्टानि भवन्ति पथ्य- मानन्ददायीन्यपराणि चात्र ॥” बलीपलितनाशनस्तनुभृतां वयस्तम्भनः समस्तगदखण्डनः प्रचुरयोगपञ्चाननः । गृहेषु रसराडयं भवति यस्य चन्द्रोदयः स पञ्चशरदर्पितो मृगदृशां भवेद्वल्लभः ॥” इन्द्रपुष्पं लवङ्गम् । उक्तपरिमाणलक्षणमुप- लक्षणम् । दाक्षिणात्याः शोणकार्पासपुष्पद्रव- मेव गृह्णन्ति । पाश्चात्याः निर्वृन्ततत्पुष्पेणैव यावदार्द्रत्वं मर्द्दयन्ति । उभयथैव निष्पत्तेरदोषः । तथैवेति सर्व्वत्रान्वयः । * । शास्त्रान्तराद्बिशेषो लिख्यते । “रतिकाले रतान्ते च पुनः सेव्यो रसोत्तमः । स्थावरं जङ्गमविषं जङ्गमं विषवारि वा । न विकाराय भवति साधकेन्द्रस्य वत्सरान् ॥ मृत्युञ्जयो यथाभ्यासात् मृत्युं जयति देहिनः । तथाय साधकेन्द्रस्य जरामरणनाशनः ॥” शास्त्रान्तरे मकरद्धजो नाम । इति चन्द्रोदयः । इति रसेन्द्रचिन्तामणिः ॥

"https://sa.wiktionary.org/w/index.php?title=मकरध्वजः&oldid=155245" इत्यस्माद् प्रतिप्राप्तम्