मकरन्दिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरन्दिका¦ स्त्री
“रसैः षड्भिर्लोकैर्ममनसजजा गुरुर्मक-रन्दिका” वृ॰ र॰ टीकोक्ते ऊनविंशत्यक्षरपादके छन्दो-भेदे।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरन्दिका [makarandikā], A kind of metre.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरन्दिका f. a kind of metre Col.

मकरन्दिका f. N. of the daughter of a विद्या-धरKatha1s.

"https://sa.wiktionary.org/w/index.php?title=मकरन्दिका&oldid=311679" इत्यस्माद् प्रतिप्राप्तम्