मकराकार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकराकारः, पुं, (मकरस्येवाकारो यस्य ।) षड्- ग्रन्थः । इति शब्दचन्द्रिका ॥ का~टाकरञ्ज । इति भाषा ॥ मकरमत्स्याकृतिश्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकराकार¦ पु॰ मकरस्येवाकारः फले यस्य। (कां टाकरमचा) करञ्जभेदे शब्दच॰। [Page4712-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकराकार¦ m. (-रः) A plant, said to be a species of Karanja or Cæsal- pinia. E. मकर a fish, आकार form. “कांंटा करम्जा” |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकराकार/ मकरा m. " formed like a -M मकर" , a variety of Caesalpina Banducella L.

"https://sa.wiktionary.org/w/index.php?title=मकराकार&oldid=311760" इत्यस्माद् प्रतिप्राप्तम्