मकराकारः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकराकारः, पुं, (मकरस्येवाकारो यस्य ।) षड्- ग्रन्थः । इति शब्दचन्द्रिका ॥ का~टाकरञ्ज । इति भाषा ॥ मकरमत्स्याकृतिश्च ॥

"https://sa.wiktionary.org/w/index.php?title=मकराकारः&oldid=155254" इत्यस्माद् प्रतिप्राप्तम्